| |
|

This overlay will guide you through the buttons:

निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः ।निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥१॥
निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः ।निक्ष मे सर्वान् दुर्हार्दः निक्ष मे द्विषतः मणे ॥१॥
nikṣa darbha sapatnān me nikṣa me pṛtanāyataḥ .nikṣa me sarvān durhārdaḥ nikṣa me dviṣataḥ maṇe ..1..

तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः ।तृन्द्धि मे सर्वान् दुर्हार्दो तृन्द्धि मे द्विषतो मणे ॥२॥
तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः ।तृन्द्धि मे सर्वान् दुर्हार्दः तृन्द्धि मे द्विषतः मणे ॥२॥
tṛnddhi darbha sapatnān me tṛnddhi me pṛtanāyataḥ .tṛnddhi me sarvān durhārdaḥ tṛnddhi me dviṣataḥ maṇe ..2..

रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः ।रुन्द्धि मे सर्वान् दुर्हार्दो रुन्द्धि मे द्विषतो मणे ॥३॥
रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः ।रुन्द्धि मे सर्वान् दुर्हार्दः रुन्द्धि मे द्विषतः मणे ॥३॥
runddhi darbha sapatnān me runddhi me pṛtanāyataḥ .runddhi me sarvān durhārdaḥ runddhi me dviṣataḥ maṇe ..3..

मृण दर्भ सपत्नान् मे मृण मे पृतनायतः ।मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे ॥४॥
मृण दर्भ सपत्नान् मे मृण मे पृतनायतः ।मृण मे सर्वान् दुर्हार्दः मृण मे द्विषतः मणे ॥४॥
mṛṇa darbha sapatnān me mṛṇa me pṛtanāyataḥ .mṛṇa me sarvān durhārdaḥ mṛṇa me dviṣataḥ maṇe ..4..

मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः ।मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे ॥५॥
मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः ।मन्थ मे सर्वान् दुर्हार्दः मन्थ मे द्विषतः मणे ॥५॥
mantha darbha sapatnān me mantha me pṛtanāyataḥ .mantha me sarvān durhārdaḥ mantha me dviṣataḥ maṇe ..5..

पिण्ड्ढि दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः ।पिण्ड्ढि मे सर्वान् दुर्हार्दो पिण्ड्ढि मे द्विषतो मणे ॥६॥
पिण्ड्ढि दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः ।पिण्ड्ढि मे सर्वान् दुर्हार्दः पिण्ड्ढि मे द्विषतः मणे ॥६॥
piṇḍḍhi darbha sapatnān me piṇḍḍhi me pṛtanāyataḥ .piṇḍḍhi me sarvān durhārdaḥ piṇḍḍhi me dviṣataḥ maṇe ..6..

ओष दर्भ सपत्नान् मे ओष मे पृतनायतः ।ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे ॥७॥
ओष दर्भ सपत्नान् मे ओष मे पृतनायतः ।ओष मे सर्वान् दुर्हार्दः ओष मे द्विषतः मणे ॥७॥
oṣa darbha sapatnān me oṣa me pṛtanāyataḥ .oṣa me sarvān durhārdaḥ oṣa me dviṣataḥ maṇe ..7..

दह दर्भ सपत्नान् मे दह मे पृतनायतः ।दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे ॥८॥
दह दर्भ सपत्नान् मे दह मे पृतनायतः ।दह मे सर्वान् दुर्हार्दः दह मे द्विषतः मणे ॥८॥
daha darbha sapatnān me daha me pṛtanāyataḥ .daha me sarvān durhārdaḥ daha me dviṣataḥ maṇe ..8..

जहि दर्भ सपत्नान् मे जहि मे पृतनायतः ।जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे ॥९॥
जहि दर्भ सपत्नान् मे जहि मे पृतनायतः ।जहि मे सर्वान् दुर्हार्दः जहि मे द्विषतः मणे ॥९॥
jahi darbha sapatnān me jahi me pṛtanāyataḥ .jahi me sarvān durhārdaḥ jahi me dviṣataḥ maṇe ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In