| |
|

This overlay will guide you through the buttons:

दिवस्पृथिव्याः पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः ।यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषमाणो न एहि ॥१॥
दिवः पृथिव्याः परि अन्तरिक्षात् वनस्पतिभ्यः अधि ओषधीभ्यः ।यत्र यत्र विभृतः जातवेदाः ततस् स्तुतः जुषमाणः नः एहि ॥१॥
divaḥ pṛthivyāḥ pari antarikṣāt vanaspatibhyaḥ adhi oṣadhībhyaḥ .yatra yatra vibhṛtaḥ jātavedāḥ tatas stutaḥ juṣamāṇaḥ naḥ ehi ..1..

यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः ।अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः ॥२॥
यः ते अप्सु महिमा यः वनेषु यः ओषधीषु पशुषु अप्सु अन्तर् ।अग्ने सर्वाः तन्वः सम् रभस्व ताभिः नः एहि द्रविणः-दाः अजस्रः ॥२॥
yaḥ te apsu mahimā yaḥ vaneṣu yaḥ oṣadhīṣu paśuṣu apsu antar .agne sarvāḥ tanvaḥ sam rabhasva tābhiḥ naḥ ehi draviṇaḥ-dāḥ ajasraḥ ..2..

यस्ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्वाविवेश ।पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि ॥३॥
यः ते देवेषु महिमा स्वर्गः या ते तनुः पितृषु आविवेश ।पुष्टिः या ते मनुष्येषु पप्रथे अग्ने तया रयिम् अस्मासु धेहि ॥३॥
yaḥ te deveṣu mahimā svargaḥ yā te tanuḥ pitṛṣu āviveśa .puṣṭiḥ yā te manuṣyeṣu paprathe agne tayā rayim asmāsu dhehi ..3..

श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम् ।यतो भयमभयं तन् नो अस्त्वव देवानां यज हेडो अग्ने ॥४॥
श्रुत्कर्णाय कवये वेद्याय वचोभिः वाकैः उप यामि रातिम् ।यतस् भयम् अभयम् तत् नः अस्तु अव देवानाम् यज हेडः अग्ने ॥४॥
śrutkarṇāya kavaye vedyāya vacobhiḥ vākaiḥ upa yāmi rātim .yatas bhayam abhayam tat naḥ astu ava devānām yaja heḍaḥ agne ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In