| |
|

This overlay will guide you through the buttons:

दिवस्पृथिव्याः पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः ।यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषमाणो न एहि ॥१॥
divaspṛthivyāḥ paryantarikṣādvanaspatibhyo adhyoṣadhībhyaḥ .yatrayatra vibhṛto jātavedāstata stuto juṣamāṇo na ehi ..1..

यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः ।अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः ॥२॥
yaste apsu mahimā yo vaneṣu ya oṣadhīṣu paśuṣvapsvantaḥ .agne sarvāstanvaḥ saṃ rabhasva tābhirna ehi draviṇodā ajasraḥ ..2..

यस्ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्वाविवेश ।पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि ॥३॥
yaste deveṣu mahimā svargo yā te tanuḥ pitṛṣvāviveśa .puṣṭiryā te manuṣyeṣu paprathe'gne tayā rayimasmāsu dhehi ..3..

श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम् ।यतो भयमभयं तन् नो अस्त्वव देवानां यज हेडो अग्ने ॥४॥
śrutkarṇāya kavaye vedyāya vacobhirvākairupa yāmi rātim .yato bhayamabhayaṃ tan no astvava devānāṃ yaja heḍo agne ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In