| |
|

This overlay will guide you through the buttons:

यत्ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते ।तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥१॥
यत् ते दर्भ जरा-मृत्यु शतम् वर्मसु वर्म ते ।तेन इमम् वर्मिणम् कृत्वा सपत्नाम् जहि वीर्यैः ॥१॥
yat te darbha jarā-mṛtyu śatam varmasu varma te .tena imam varmiṇam kṛtvā sapatnām jahi vīryaiḥ ..1..

शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते ।तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥
शतम् ते दर्भ वर्माणि सहस्रम् वीर्याणि ते ।तम् अस्मै विश्वे त्वाम् देवाः जरसे भर्तवै अदुः ॥२॥
śatam te darbha varmāṇi sahasram vīryāṇi te .tam asmai viśve tvām devāḥ jarase bhartavai aduḥ ..2..

त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् ।त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥३॥
त्वाम् आहुः देव-वर्म त्वाम् दर्भ ब्रह्मणस्पतिम् ।त्वाम् इन्द्रस्य आहुः वर्म त्वम् राष्ट्राणि रक्षसि ॥३॥
tvām āhuḥ deva-varma tvām darbha brahmaṇaspatim .tvām indrasya āhuḥ varma tvam rāṣṭrāṇi rakṣasi ..3..

सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः ।मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥४॥
सपत्न-क्षयणम् दर्भ द्विषतः तपनम् हृदः ।मणिम् क्षत्रस्य वर्धनम् तनू-पानम् कृणोमि ते ॥४॥
sapatna-kṣayaṇam darbha dviṣataḥ tapanam hṛdaḥ .maṇim kṣatrasya vardhanam tanū-pānam kṛṇomi te ..4..

यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह ।ततो हिरन्ययो बिन्दुस्ततो दर्भो अजायत ॥५॥
यत् समुद्रः अभ्यक्रन्दत् पर्जन्यः विद्युता सह ।ततस् हिः अन्ययः बिन्दुः ततस् दर्भः अजायत ॥५॥
yat samudraḥ abhyakrandat parjanyaḥ vidyutā saha .tatas hiḥ anyayaḥ binduḥ tatas darbhaḥ ajāyata ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In