| |
|

This overlay will guide you through the buttons:

यत्ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते ।तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥१॥
yatte darbha jarāmṛtyu śataṃ varmasu varma te .tenemaṃ varmiṇaṃ kṛtvā sapatnāṃ jahi vīryaiḥ ..1..

शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते ।तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥
śataṃ te darbha varmāṇi sahasraṃ vīryāṇi te .tamasmai viśve tvāṃ devā jarase bhartavā aduḥ ..2..

त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् ।त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥३॥
tvāmāhurdevavarma tvāṃ darbha brahmaṇaspatim .tvāmindrasyāhurvarma tvaṃ rāṣṭrāṇi rakṣasi ..3..

सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः ।मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥४॥
sapatnakṣayaṇaṃ darbha dviṣatastapanaṃ hṛdaḥ .maṇiṃ kṣatrasya vardhanaṃ tanūpānaṃ kṛṇomi te ..4..

यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह ।ततो हिरन्ययो बिन्दुस्ततो दर्भो अजायत ॥५॥
yatsamudro abhyakrandatparjanyo vidyutā saha .tato hiranyayo bindustato darbho ajāyata ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In