Atharva Veda

Mandala 30

Sukta 30


This overlay will guide you through the buttons:

संस्कृत्म
A English

यत्ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते ।तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥१॥
yatte darbha jarāmṛtyu śataṃ varmasu varma te |tenemaṃ varmiṇaṃ kṛtvā sapatnāṃ jahi vīryaiḥ ||1||

Mandala : 19

Sukta : 30

Suktam :   1



शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते ।तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥
śataṃ te darbha varmāṇi sahasraṃ vīryāṇi te |tamasmai viśve tvāṃ devā jarase bhartavā aduḥ ||2||

Mandala : 19

Sukta : 30

Suktam :   2



त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् ।त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥३॥
tvāmāhurdevavarma tvāṃ darbha brahmaṇaspatim |tvāmindrasyāhurvarma tvaṃ rāṣṭrāṇi rakṣasi ||3||

Mandala : 19

Sukta : 30

Suktam :   3



सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः ।मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥४॥
sapatnakṣayaṇaṃ darbha dviṣatastapanaṃ hṛdaḥ |maṇiṃ kṣatrasya vardhanaṃ tanūpānaṃ kṛṇomi te ||4||

Mandala : 19

Sukta : 30

Suktam :   4



यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह ।ततो हिरन्ययो बिन्दुस्ततो दर्भो अजायत ॥५॥
yatsamudro abhyakrandatparjanyo vidyutā saha |tato hiranyayo bindustato darbho ajāyata ||5||

Mandala : 19

Sukta : 30

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In