| |
|

This overlay will guide you through the buttons:

औदुम्बरेण मणिना पुष्टिकामाय वेधसा ।पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत्॥१॥
औदुम्बरेण मणिना पुष्टि-कामाय वेधसा ।पशूणाम् सर्वेषाम् स्फातिम् गोष्ठे मे सविता करत्॥१॥
audumbareṇa maṇinā puṣṭi-kāmāya vedhasā .paśūṇām sarveṣām sphātim goṣṭhe me savitā karat..1..

यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्।औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥२॥
यः नः अग्निः गार्हपत्यः पशूनाम् अधिपाः असत्।औदुम्बरः वृषा मणिः सम् मा सृजतु पुष्ट्या ॥२॥
yaḥ naḥ agniḥ gārhapatyaḥ paśūnām adhipāḥ asat.audumbaraḥ vṛṣā maṇiḥ sam mā sṛjatu puṣṭyā ..2..

करीषिणीं फलवतीं स्वधामिरां च नो गृहे ।औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥३॥
करीषिणीम् फलवतीम् स्वधाम् इराम् च नः गृहे ।औदुम्बरस्य तेजसा धाता पुष्टिम् दधातु मे ॥३॥
karīṣiṇīm phalavatīm svadhām irām ca naḥ gṛhe .audumbarasya tejasā dhātā puṣṭim dadhātu me ..3..

यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः ।गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥४॥
यत् द्विपाद् च चतुष्पाद् च यानि अन्नानि ये रसाः ।गृह्णे अहम् तु एषाम् भूमानम् बिभ्रत् औदुम्बरम् मणिम् ॥४॥
yat dvipād ca catuṣpād ca yāni annāni ye rasāḥ .gṛhṇe aham tu eṣām bhūmānam bibhrat audumbaram maṇim ..4..

पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् ।पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यछात्॥५॥
पुष्टिम् पशूनाम् परि जग्रभा अहम् चतुष्पदाम् द्विपदाम् यत् च धान्यम् ।पयः पशूनाम् रसम् ओषधीनाम् बृहस्पतिः सविता मे नि यच्छात्॥५॥
puṣṭim paśūnām pari jagrabhā aham catuṣpadām dvipadām yat ca dhānyam .payaḥ paśūnām rasam oṣadhīnām bṛhaspatiḥ savitā me ni yacchāt..5..

अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु ।मह्यमौदुम्बरो मणिर्द्रविणानि नि यच्छतु ॥६॥
अहम् पशूनाम् अधिपाः असानि मयि पुष्टम् पुष्ट-पतिः दधातु ।मह्यम् औदुम्बरः मणिः द्रविणानि नि यच्छतु ॥६॥
aham paśūnām adhipāḥ asāni mayi puṣṭam puṣṭa-patiḥ dadhātu .mahyam audumbaraḥ maṇiḥ draviṇāni ni yacchatu ..6..

उप मौदुम्बरो मणिः प्रजया च धनेन च ।इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥७॥
उप मा औदुम्बरः मणिः प्रजया च धनेन च ।इन्द्रेण जिन्वितः मणिराः मा अगन् सह वर्चसा ॥७॥
upa mā audumbaraḥ maṇiḥ prajayā ca dhanena ca .indreṇa jinvitaḥ maṇirāḥ mā agan saha varcasā ..7..

देवो मणिः सपत्नहा धनसा धनसातये ।पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु ॥८॥
देवः मणिः सपत्न-हा धन-साः धन-सातये ।पशोः अन्नस्य भूमानम् गवाम् स्फातिम् नि यच्छतु ॥८॥
devaḥ maṇiḥ sapatna-hā dhana-sāḥ dhana-sātaye .paśoḥ annasya bhūmānam gavām sphātim ni yacchatu ..8..

यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे ।एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥९॥
यथा अग्रे त्वम् वनस्पते पुष्ठ्या सह जज्ञिषे ।एव धनस्य मे स्फातिमा दधातु सरस्वती ॥९॥
yathā agre tvam vanaspate puṣṭhyā saha jajñiṣe .eva dhanasya me sphātimā dadhātu sarasvatī ..9..

आ मे धनं सरस्वती पयस्फातिं च धान्यम् ।सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥१०॥
आ मे धनम् सरस्वती पयः-स्फातिम् च धान्यम् ।सिनीवाली उपा वहात् अयम् च औदुम्बरः मणिः ॥१०॥
ā me dhanam sarasvatī payaḥ-sphātim ca dhānyam .sinīvālī upā vahāt ayam ca audumbaraḥ maṇiḥ ..10..

त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान ।त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च ॥११॥
त्वम् मणीणाम् अधिपाः वृषा असि त्वयि पुष्टम् पुष्ट-पतिः जजान ।त्वयि इमे वाजाः द्रविणानि सर्वा औदुम्बरः स त्वम् अस्मत् सहस्व आरात् आरात् अरातिम् अमतिम् क्षुधम् च ॥११॥
tvam maṇīṇām adhipāḥ vṛṣā asi tvayi puṣṭam puṣṭa-patiḥ jajāna .tvayi ime vājāḥ draviṇāni sarvā audumbaraḥ sa tvam asmat sahasva ārāt ārāt arātim amatim kṣudham ca ..11..

ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा ।तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥१२॥
ग्रामणीः असि ग्रामणीः उत्थाय अभिषिक्तः अभि मा सिञ्च वर्चसा ।तेजः असि तेजः मयि धारय अधि रयिः असि रयिम् मे धेहि ॥१२॥
grāmaṇīḥ asi grāmaṇīḥ utthāya abhiṣiktaḥ abhi mā siñca varcasā .tejaḥ asi tejaḥ mayi dhāraya adhi rayiḥ asi rayim me dhehi ..12..

पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु ।औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यच्छ रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ॥१३॥
पुष्टिः असि पुष्ट्या मा समङ्ग्धि गृहमेधी गृह-पतिम् मा कृणु ।औदुम्बरः स त्वम् अस्मासु धेहि रयिम् च नः सर्व-वीरम् नि यच्छ रायस्पोषाय प्रति मुञ्चे अहम् त्वाम् ॥१३॥
puṣṭiḥ asi puṣṭyā mā samaṅgdhi gṛhamedhī gṛha-patim mā kṛṇu .audumbaraḥ sa tvam asmāsu dhehi rayim ca naḥ sarva-vīram ni yaccha rāyaspoṣāya prati muñce aham tvām ..13..

अयमौदुम्बरो मणिर्वीरो वीराय बध्यते ।स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यछात्॥१४॥
अयम् औदुम्बरः मणिः वीरः वीराय बध्यते ।स नः सनिम् मधुमतीम् कृणोतु रयिम् च नः सर्व-वीरम् नि यच्छात्॥१४॥
ayam audumbaraḥ maṇiḥ vīraḥ vīrāya badhyate .sa naḥ sanim madhumatīm kṛṇotu rayim ca naḥ sarva-vīram ni yacchāt..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In