Atharva Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

औदुम्बरेण मणिना पुष्टिकामाय वेधसा ।पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत्॥१॥
audumbareṇa maṇinā puṣṭikāmāya vedhasā |paśūṇāṃ sarveṣāṃ sphātiṃ goṣṭhe me savitā karat||1||

Mandala : 19

Sukta : 31

Suktam :   1



यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्।औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥२॥
yo no agnirgārhapatyaḥ paśūnāmadhipā asat|audumbaro vṛṣā maṇiḥ saṃ mā sṛjatu puṣṭyā ||2||

Mandala : 19

Sukta : 31

Suktam :   2



करीषिणीं फलवतीं स्वधामिरां च नो गृहे ।औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥३॥
karīṣiṇīṃ phalavatīṃ svadhāmirāṃ ca no gṛhe |audumbarasya tejasā dhātā puṣṭiṃ dadhātu me ||3||

Mandala : 19

Sukta : 31

Suktam :   3



यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः ।गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥४॥
yaddvipācca catuṣpācca yānyannāni ye rasāḥ |gṛhṇe'haṃ tveṣāṃ bhūmānaṃ bibhradaudumbaraṃ maṇim ||4||

Mandala : 19

Sukta : 31

Suktam :   4



पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् ।पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यछात्॥५॥
puṣṭiṃ paśūnāṃ pari jagrabhāhaṃ catuṣpadāṃ dvipadāṃ yacca dhānyam |payaḥ paśūnāṃ rasamoṣadhīnāṃ bṛhaspatiḥ savitā me ni yachāt||5||

Mandala : 19

Sukta : 31

Suktam :   5



अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु ।मह्यमौदुम्बरो मणिर्द्रविणानि नि यच्छतु ॥६॥
ahaṃ paśūnāmadhipā asāni mayi puṣṭaṃ puṣṭapatirdadhātu |mahyamaudumbaro maṇirdraviṇāni ni yacchatu ||6||

Mandala : 19

Sukta : 31

Suktam :   6



उप मौदुम्बरो मणिः प्रजया च धनेन च ।इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥७॥
upa maudumbaro maṇiḥ prajayā ca dhanena ca |indreṇa jinvito maṇirā māgantsaha varcasā ||7||

Mandala : 19

Sukta : 31

Suktam :   7



देवो मणिः सपत्नहा धनसा धनसातये ।पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु ॥८॥
devo maṇiḥ sapatnahā dhanasā dhanasātaye |paśorannasya bhūmānaṃ gavāṃ sphātiṃ ni yacchatu ||8||

Mandala : 19

Sukta : 31

Suktam :   8



यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे ।एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥९॥
yathāgre tvaṃ vanaspate puṣṭhyā saha jajñiṣe |evā dhanasya me sphātimā dadhātu sarasvatī ||9||

Mandala : 19

Sukta : 31

Suktam :   9



आ मे धनं सरस्वती पयस्फातिं च धान्यम् ।सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥१०॥
ā me dhanaṃ sarasvatī payasphātiṃ ca dhānyam |sinīvālyupā vahādayaṃ caudumbaro maṇiḥ ||10||

Mandala : 19

Sukta : 31

Suktam :   10



त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान ।त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च ॥११॥
tvaṃ maṇīṇāmadhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatirjajāna |tvayīme vājā draviṇāni sarvaudumbaraḥ sa tvamasmatsahasvārādārādarātimamatiṃ kṣudhaṃ ca ||11||

Mandala : 19

Sukta : 31

Suktam :   11



ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा ।तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥१२॥
grāmaṇīrasi grāmaṇīrutthāya abhiṣikto'bhi mā siñca varcasā |tejo'si tejo mayi dhārayādhi rayirasi rayiṃ me dhehi ||12||

Mandala : 19

Sukta : 31

Suktam :   12



पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु ।औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यच्छ रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ॥१३॥
puṣṭirasi puṣṭyā mā samaṅgdhi gṛhamedhī gṛhapatiṃ mā kṛṇu |audumbaraḥ sa tvamasmāsu dhehi rayiṃ ca naḥ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām ||13||

Mandala : 19

Sukta : 31

Suktam :   13



अयमौदुम्बरो मणिर्वीरो वीराय बध्यते ।स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यछात्॥१४॥
ayamaudumbaro maṇirvīro vīrāya badhyate |sa naḥ saniṃ madhumatīṃ kṛṇotu rayiṃ ca naḥ sarvavīraṃ ni yachāt||14||

Mandala : 19

Sukta : 31

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In