| |
|

This overlay will guide you through the buttons:

औदुम्बरेण मणिना पुष्टिकामाय वेधसा ।पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत्॥१॥
audumbareṇa maṇinā puṣṭikāmāya vedhasā .paśūṇāṃ sarveṣāṃ sphātiṃ goṣṭhe me savitā karat..1..

यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्।औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥२॥
yo no agnirgārhapatyaḥ paśūnāmadhipā asat.audumbaro vṛṣā maṇiḥ saṃ mā sṛjatu puṣṭyā ..2..

करीषिणीं फलवतीं स्वधामिरां च नो गृहे ।औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥३॥
karīṣiṇīṃ phalavatīṃ svadhāmirāṃ ca no gṛhe .audumbarasya tejasā dhātā puṣṭiṃ dadhātu me ..3..

यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः ।गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥४॥
yaddvipācca catuṣpācca yānyannāni ye rasāḥ .gṛhṇe'haṃ tveṣāṃ bhūmānaṃ bibhradaudumbaraṃ maṇim ..4..

पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् ।पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यछात्॥५॥
puṣṭiṃ paśūnāṃ pari jagrabhāhaṃ catuṣpadāṃ dvipadāṃ yacca dhānyam .payaḥ paśūnāṃ rasamoṣadhīnāṃ bṛhaspatiḥ savitā me ni yachāt..5..

अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु ।मह्यमौदुम्बरो मणिर्द्रविणानि नि यच्छतु ॥६॥
ahaṃ paśūnāmadhipā asāni mayi puṣṭaṃ puṣṭapatirdadhātu .mahyamaudumbaro maṇirdraviṇāni ni yacchatu ..6..

उप मौदुम्बरो मणिः प्रजया च धनेन च ।इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥७॥
upa maudumbaro maṇiḥ prajayā ca dhanena ca .indreṇa jinvito maṇirā māgantsaha varcasā ..7..

देवो मणिः सपत्नहा धनसा धनसातये ।पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु ॥८॥
devo maṇiḥ sapatnahā dhanasā dhanasātaye .paśorannasya bhūmānaṃ gavāṃ sphātiṃ ni yacchatu ..8..

यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे ।एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥९॥
yathāgre tvaṃ vanaspate puṣṭhyā saha jajñiṣe .evā dhanasya me sphātimā dadhātu sarasvatī ..9..

आ मे धनं सरस्वती पयस्फातिं च धान्यम् ।सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥१०॥
ā me dhanaṃ sarasvatī payasphātiṃ ca dhānyam .sinīvālyupā vahādayaṃ caudumbaro maṇiḥ ..10..

त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान ।त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च ॥११॥
tvaṃ maṇīṇāmadhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatirjajāna .tvayīme vājā draviṇāni sarvaudumbaraḥ sa tvamasmatsahasvārādārādarātimamatiṃ kṣudhaṃ ca ..11..

ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा ।तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥१२॥
grāmaṇīrasi grāmaṇīrutthāya abhiṣikto'bhi mā siñca varcasā .tejo'si tejo mayi dhārayādhi rayirasi rayiṃ me dhehi ..12..

पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु ।औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यच्छ रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ॥१३॥
puṣṭirasi puṣṭyā mā samaṅgdhi gṛhamedhī gṛhapatiṃ mā kṛṇu .audumbaraḥ sa tvamasmāsu dhehi rayiṃ ca naḥ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām ..13..

अयमौदुम्बरो मणिर्वीरो वीराय बध्यते ।स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यछात्॥१४॥
ayamaudumbaro maṇirvīro vīrāya badhyate .sa naḥ saniṃ madhumatīṃ kṛṇotu rayiṃ ca naḥ sarvavīraṃ ni yachāt..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In