Atharva Veda

Mandala 32

Sukta 32


This overlay will guide you through the buttons:

संस्कृत्म
A English

शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः ।दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥
śatakāṇḍo duścyavanaḥ sahasraparṇa uttiraḥ |darbho ya ugra oṣadhistaṃ te badhnāmyāyuṣe ||1||

Mandala : 19

Sukta : 32

Suktam :   1



नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।यस्मा अछिन्नपर्णेन दर्भेन शर्म यच्छति ॥२॥
nāsya keśān pra vapanti norasi tāḍamā ghnate |yasmā achinnaparṇena darbhena śarma yacchati ||2||

Mandala : 19

Sukta : 32

Suktam :   2



दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः ।त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥३॥
divi te tūlamoṣadhe pṛthivyāmasi niṣṭhitaḥ |tvayā sahasrakāṇḍenāyuḥ pra vardhayāmahe ||3||

Mandala : 19

Sukta : 32

Suktam :   3



तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत ।त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥४॥
tisro divo atyatṛṇattisra imāḥ pṛthivīruta |tvayāhaṃ durhārdo jihvāṃ ni tṛṇadmi vacāṃsi ||4||

Mandala : 19

Sukta : 32

Suktam :   4



त्वमसि सहमानोऽहमस्मि सहस्वान् ।उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥
tvamasi sahamāno'hamasmi sahasvān |ubhau sahasvantau bhūtvā sapatnān sahiṣīvahi ||5||

Mandala : 19

Sukta : 32

Suktam :   5



सहस्व नो अभिमातिं सहस्व पृतनायतः ।सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥६॥
sahasva no abhimātiṃ sahasva pṛtanāyataḥ |sahasva sarvān durhārdaḥ suhārdo me bahūn kṛdhi ||6||

Mandala : 19

Sukta : 32

Suktam :   6



दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित्।तेनाहं शश्वतो जनामसनं सनवानि च ॥७॥
darbheṇa devajātena divi ṣṭambhena śaśvadit|tenāhaṃ śaśvato janāmasanaṃ sanavāni ca ||7||

Mandala : 19

Sukta : 32

Suktam :   7



प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च ।यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥
priyaṃ mā darbha kṛṇu brahmarājanyābhyāṃ śūdrāya cāryāya ca |yasmai ca kāmayāmahe sarvasmai ca vipaśyate ||8||

Mandala : 19

Sukta : 32

Suktam :   8



यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च ।यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः ॥९॥
yo jāyamānaḥ pṛthivīmadṛṃhadyo astabhnādantarikṣaṃ divaṃ ca |yaṃ bibhrataṃ nanu pāpmā viveda sa no'yaṃ darbho varuṇo divā kaḥ ||9||

Mandala : 19

Sukta : 32

Suktam :   9



सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव ।स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥
sapatnahā śatakāṇḍaḥ sahasvān oṣadhīnāṃ prathamaḥ saṃ babhūva |sa no'yaṃ darbhaḥ pari pātu viśvatastena sākṣīya pṛtanāḥ pṛtanyataḥ ||10||

Mandala : 19

Sukta : 32

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In