| |
|

This overlay will guide you through the buttons:

शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः ।दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥
śatakāṇḍo duścyavanaḥ sahasraparṇa uttiraḥ .darbho ya ugra oṣadhistaṃ te badhnāmyāyuṣe ..1..

नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।यस्मा अछिन्नपर्णेन दर्भेन शर्म यच्छति ॥२॥
nāsya keśān pra vapanti norasi tāḍamā ghnate .yasmā achinnaparṇena darbhena śarma yacchati ..2..

दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः ।त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥३॥
divi te tūlamoṣadhe pṛthivyāmasi niṣṭhitaḥ .tvayā sahasrakāṇḍenāyuḥ pra vardhayāmahe ..3..

तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत ।त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥४॥
tisro divo atyatṛṇattisra imāḥ pṛthivīruta .tvayāhaṃ durhārdo jihvāṃ ni tṛṇadmi vacāṃsi ..4..

त्वमसि सहमानोऽहमस्मि सहस्वान् ।उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥
tvamasi sahamāno'hamasmi sahasvān .ubhau sahasvantau bhūtvā sapatnān sahiṣīvahi ..5..

सहस्व नो अभिमातिं सहस्व पृतनायतः ।सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥६॥
sahasva no abhimātiṃ sahasva pṛtanāyataḥ .sahasva sarvān durhārdaḥ suhārdo me bahūn kṛdhi ..6..

दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित्।तेनाहं शश्वतो जनामसनं सनवानि च ॥७॥
darbheṇa devajātena divi ṣṭambhena śaśvadit.tenāhaṃ śaśvato janāmasanaṃ sanavāni ca ..7..

प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च ।यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥
priyaṃ mā darbha kṛṇu brahmarājanyābhyāṃ śūdrāya cāryāya ca .yasmai ca kāmayāmahe sarvasmai ca vipaśyate ..8..

यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च ।यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः ॥९॥
yo jāyamānaḥ pṛthivīmadṛṃhadyo astabhnādantarikṣaṃ divaṃ ca .yaṃ bibhrataṃ nanu pāpmā viveda sa no'yaṃ darbho varuṇo divā kaḥ ..9..

सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव ।स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥
sapatnahā śatakāṇḍaḥ sahasvān oṣadhīnāṃ prathamaḥ saṃ babhūva .sa no'yaṃ darbhaḥ pari pātu viśvatastena sākṣīya pṛtanāḥ pṛtanyataḥ ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In