Atharva Veda

Mandala 33

Sukta 33


This overlay will guide you through the buttons:

संस्कृत्म
A English

सहस्रार्घः शतकाण्डः पयस्वान् अपामग्निर्वीरुधां राजसूयम् ।स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः ॥१॥
sahasrārghaḥ śatakāṇḍaḥ payasvān apāmagnirvīrudhāṃ rājasūyam |sa no'yaṃ darbhaḥ pari pātu viśvato devo maṇirāyuṣā saṃ sṛjāti naḥ ||1||

Mandala : 19

Sukta : 33

Suktam :   1



घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहोऽच्युतश्च्यावयिष्णुः ।नुदन्त्सपत्नान् अधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण ॥२॥
ghṛtādullupto madhumān payasvān bhūmidṛṃho'cyutaścyāvayiṣṇuḥ |nudantsapatnān adharāṃśca kṛṇvan darbhā roha mahatāmindriyeṇa ||2||

Mandala : 19

Sukta : 33

Suktam :   2



त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे ।त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत्॥३॥
tvaṃ bhūmimatyeṣyojasā tvaṃ vedyāṃ sīdasi cāruradhvare |tvāṃ pavitramṛṣayo'bharanta tvaṃ punīhi duritānyasmat||3||

Mandala : 19

Sukta : 33

Suktam :   3



तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः ।ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ॥४॥
tīkṣṇo rājā viṣāsahī rakṣohā viśvacarṣaṇiḥ |ojo devānāṃ balamugrametattaṃ te badhnāmi jarase svastaye ||4||

Mandala : 19

Sukta : 33

Suktam :   4



दर्भेण त्वं कृणवद्वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः ।अतिष्ठाय वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥५॥
darbheṇa tvaṃ kṛṇavadvīryāṇi darbhaṃ bibhradātmanā mā vyathiṣṭhāḥ |atiṣṭhāya varcasādhānyāntsūrya ivā bhāhi pradiśaścatasraḥ ||5||

Mandala : 19

Sukta : 33

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In