Atharva Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

जाङ्गिडोऽसि जङ्गिडो रक्षितासि जङ्गिडः ।द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिडः ॥१॥
jāṅgiḍo'si jaṅgiḍo rakṣitāsi jaṅgiḍaḥ |dvipāccatuṣpādasmākaṃ sarvaṃ rakṣatu jaṅgiḍaḥ ||1||

Mandala : 19

Sukta : 34

Suktam :   1



या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये ।सर्वान् विनक्तु तेजसोऽरसां जङ्गिडस्करत्॥२॥
yā gṛtsyastripañcāśīḥ śataṃ kṛtyākṛtaśca ye |sarvān vinaktu tejaso'rasāṃ jaṅgiḍaskarat||2||

Mandala : 19

Sukta : 34

Suktam :   2



अरसं कृत्रिमं नादमरसाः सप्त विस्रसः ।अपेतो जङ्गिडामतिमिषुमस्तेव शातय ॥३॥
arasaṃ kṛtrimaṃ nādamarasāḥ sapta visrasaḥ |apeto jaṅgiḍāmatimiṣumasteva śātaya ||3||

Mandala : 19

Sukta : 34

Suktam :   3



कृत्यादूषण एवायमथो अरातिदूषणः ।अथो सहस्वाञ्जङ्गिडः प्र न आयूंषि तारिषत्॥४॥
kṛtyādūṣaṇa evāyamatho arātidūṣaṇaḥ |atho sahasvāñjaṅgiḍaḥ pra na āyūṃṣi tāriṣat||4||

Mandala : 19

Sukta : 34

Suktam :   4



स जङ्गिडस्य महिमा परि णः पातु विश्वतः ।विष्कन्धं येन सासह संस्कन्धमोज ओजसा ॥५॥
sa jaṅgiḍasya mahimā pari ṇaḥ pātu viśvataḥ |viṣkandhaṃ yena sāsaha saṃskandhamoja ojasā ||5||

Mandala : 19

Sukta : 34

Suktam :   5



त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि ।तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥६॥
triṣṭvā devā ajanayan niṣṭhitaṃ bhūmyāmadhi |tamu tvāṅgirā iti brāhmaṇāḥ pūrvyā viduḥ ||6||

Mandala : 19

Sukta : 34

Suktam :   6



न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः ।विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥७॥
na tvā pūrvā oṣadhayo na tvā taranti yā navāḥ |vibādha ugro jaṅgiḍaḥ paripāṇaḥ sumaṅgalaḥ ||7||

Mandala : 19

Sukta : 34

Suktam :   7



अथोपदान भगवो जाङ्गिडामितवीर्य ।पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥८॥
athopadāna bhagavo jāṅgiḍāmitavīrya |purā ta ugrā grasata upendro vīryaṃ dadau ||8||

Mandala : 19

Sukta : 34

Suktam :   8



उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ ।अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे ॥९॥
ugra itte vanaspata indra ojmānamā dadhau |amīvāḥ sarvāścātayaṃ jahi rakṣāṃsyoṣadhe ||9||

Mandala : 19

Sukta : 34

Suktam :   9



आशरीकं विशरीकं बलासं पृष्ट्यामयम् ।तक्मानं विश्वशारदमरसां जङ्गिडस्करत्॥१०॥
āśarīkaṃ viśarīkaṃ balāsaṃ pṛṣṭyāmayam |takmānaṃ viśvaśāradamarasāṃ jaṅgiḍaskarat||10||

Mandala : 19

Sukta : 34

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In