| |
|

This overlay will guide you through the buttons:

जाङ्गिडोऽसि जङ्गिडो रक्षितासि जङ्गिडः ।द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिडः ॥१॥
jāṅgiḍo'si jaṅgiḍo rakṣitāsi jaṅgiḍaḥ .dvipāccatuṣpādasmākaṃ sarvaṃ rakṣatu jaṅgiḍaḥ ..1..

या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये ।सर्वान् विनक्तु तेजसोऽरसां जङ्गिडस्करत्॥२॥
yā gṛtsyastripañcāśīḥ śataṃ kṛtyākṛtaśca ye .sarvān vinaktu tejaso'rasāṃ jaṅgiḍaskarat..2..

अरसं कृत्रिमं नादमरसाः सप्त विस्रसः ।अपेतो जङ्गिडामतिमिषुमस्तेव शातय ॥३॥
arasaṃ kṛtrimaṃ nādamarasāḥ sapta visrasaḥ .apeto jaṅgiḍāmatimiṣumasteva śātaya ..3..

कृत्यादूषण एवायमथो अरातिदूषणः ।अथो सहस्वाञ्जङ्गिडः प्र न आयूंषि तारिषत्॥४॥
kṛtyādūṣaṇa evāyamatho arātidūṣaṇaḥ .atho sahasvāñjaṅgiḍaḥ pra na āyūṃṣi tāriṣat..4..

स जङ्गिडस्य महिमा परि णः पातु विश्वतः ।विष्कन्धं येन सासह संस्कन्धमोज ओजसा ॥५॥
sa jaṅgiḍasya mahimā pari ṇaḥ pātu viśvataḥ .viṣkandhaṃ yena sāsaha saṃskandhamoja ojasā ..5..

त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि ।तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥६॥
triṣṭvā devā ajanayan niṣṭhitaṃ bhūmyāmadhi .tamu tvāṅgirā iti brāhmaṇāḥ pūrvyā viduḥ ..6..

न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः ।विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥७॥
na tvā pūrvā oṣadhayo na tvā taranti yā navāḥ .vibādha ugro jaṅgiḍaḥ paripāṇaḥ sumaṅgalaḥ ..7..

अथोपदान भगवो जाङ्गिडामितवीर्य ।पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥८॥
athopadāna bhagavo jāṅgiḍāmitavīrya .purā ta ugrā grasata upendro vīryaṃ dadau ..8..

उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ ।अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे ॥९॥
ugra itte vanaspata indra ojmānamā dadhau .amīvāḥ sarvāścātayaṃ jahi rakṣāṃsyoṣadhe ..9..

आशरीकं विशरीकं बलासं पृष्ट्यामयम् ।तक्मानं विश्वशारदमरसां जङ्गिडस्करत्॥१०॥
āśarīkaṃ viśarīkaṃ balāsaṃ pṛṣṭyāmayam .takmānaṃ viśvaśāradamarasāṃ jaṅgiḍaskarat..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In