| |
|

This overlay will guide you through the buttons:

इन्द्रस्य नाम गृह्णन्त ऋषयो जङ्गिडं ददुः ।देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ॥१॥
इन्द्रस्य नाम गृह्णन्तः ऋषयः जङ्गिडम् ददुः ।देवाः यम् चक्रुः भेषजम् अग्रे विष्कन्ध-दूषणम् ॥१॥
indrasya nāma gṛhṇantaḥ ṛṣayaḥ jaṅgiḍam daduḥ .devāḥ yam cakruḥ bheṣajam agre viṣkandha-dūṣaṇam ..1..

स नो रक्षतु जङ्गिडो धनपालो धनेव ।देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम् ॥२॥
स नः रक्षतु जङ्गिडः धन-पालः धना इव ।देवाः यम् चक्रुः ब्राह्मणाः परिपाणम् अराति-हम् ॥२॥
sa naḥ rakṣatu jaṅgiḍaḥ dhana-pālaḥ dhanā iva .devāḥ yam cakruḥ brāhmaṇāḥ paripāṇam arāti-ham ..2..

दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् ।तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः ॥३॥
दुर्हार्दः संघोरम् चक्षुः पाप-कृत्वानम् आगमम् ।तान् त्वम् सहस्र-चक्षो प्रतीबोधेन नाशय परिपाणः असि जङ्गिडः ॥३॥
durhārdaḥ saṃghoram cakṣuḥ pāpa-kṛtvānam āgamam .tān tvam sahasra-cakṣo pratībodhena nāśaya paripāṇaḥ asi jaṅgiḍaḥ ..3..

परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः ।परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान् ॥४॥
परि मा दिवः परि मा पृथिव्याः परि अन्तरिक्षात् परि मा वीरुद्भ्यः ।परि मा भूतात् परि मा उत भव्यात् दिशः दिशः जङ्गिडः पातु अस्मान् ॥४॥
pari mā divaḥ pari mā pṛthivyāḥ pari antarikṣāt pari mā vīrudbhyaḥ .pari mā bhūtāt pari mā uta bhavyāt diśaḥ diśaḥ jaṅgiḍaḥ pātu asmān ..4..

य ऋष्णवो देवकृता य उतो ववृतेऽन्यः ।सर्वांस्तान् विश्वभेषजोऽरसां जङ्गिडस्करत्॥५॥
ये ऋष्णवः देव-कृताः यः उत उ ववृते अन्यः ।सर्वान् तान् विश्व-भेषजः अरसाम् जङ्गिडः करत्॥५॥
ye ṛṣṇavaḥ deva-kṛtāḥ yaḥ uta u vavṛte anyaḥ .sarvān tān viśva-bheṣajaḥ arasām jaṅgiḍaḥ karat..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In