Atharva Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रस्य नाम गृह्णन्त ऋषयो जङ्गिडं ददुः ।देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ॥१॥
indrasya nāma gṛhṇanta ṛṣayo jaṅgiḍaṃ daduḥ |devā yaṃ cakrurbheṣajamagre viṣkandhadūṣaṇam ||1||

Mandala : 19

Sukta : 35

Suktam :   1



स नो रक्षतु जङ्गिडो धनपालो धनेव ।देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम् ॥२॥
sa no rakṣatu jaṅgiḍo dhanapālo dhaneva |devā yaṃ cakrurbrāhmaṇāḥ paripāṇamarātiham ||2||

Mandala : 19

Sukta : 35

Suktam :   2



दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् ।तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः ॥३॥
durhārdaḥ saṃghoraṃ cakṣuḥ pāpakṛtvānamāgamam |tāṃstvaṃ sahasracakṣo pratībodhena nāśaya paripāṇo'si jaṅgiḍaḥ ||3||

Mandala : 19

Sukta : 35

Suktam :   3



परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः ।परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान् ॥४॥
pari mā divaḥ pari mā pṛthivyāḥ paryantarikṣātpari mā vīrudbhyaḥ |pari mā bhūtātpari mota bhavyāddiśodiśo jaṅgiḍaḥ pātvasmān ||4||

Mandala : 19

Sukta : 35

Suktam :   4



य ऋष्णवो देवकृता य उतो ववृतेऽन्यः ।सर्वांस्तान् विश्वभेषजोऽरसां जङ्गिडस्करत्॥५॥
ya ṛṣṇavo devakṛtā ya uto vavṛte'nyaḥ |sarvāṃstān viśvabheṣajo'rasāṃ jaṅgiḍaskarat||5||

Mandala : 19

Sukta : 35

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In