| |
|

This overlay will guide you through the buttons:

इन्द्रस्य नाम गृह्णन्त ऋषयो जङ्गिडं ददुः ।देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ॥१॥
indrasya nāma gṛhṇanta ṛṣayo jaṅgiḍaṃ daduḥ .devā yaṃ cakrurbheṣajamagre viṣkandhadūṣaṇam ..1..

स नो रक्षतु जङ्गिडो धनपालो धनेव ।देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम् ॥२॥
sa no rakṣatu jaṅgiḍo dhanapālo dhaneva .devā yaṃ cakrurbrāhmaṇāḥ paripāṇamarātiham ..2..

दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् ।तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः ॥३॥
durhārdaḥ saṃghoraṃ cakṣuḥ pāpakṛtvānamāgamam .tāṃstvaṃ sahasracakṣo pratībodhena nāśaya paripāṇo'si jaṅgiḍaḥ ..3..

परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः ।परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान् ॥४॥
pari mā divaḥ pari mā pṛthivyāḥ paryantarikṣātpari mā vīrudbhyaḥ .pari mā bhūtātpari mota bhavyāddiśodiśo jaṅgiḍaḥ pātvasmān ..4..

य ऋष्णवो देवकृता य उतो ववृतेऽन्यः ।सर्वांस्तान् विश्वभेषजोऽरसां जङ्गिडस्करत्॥५॥
ya ṛṣṇavo devakṛtā ya uto vavṛte'nyaḥ .sarvāṃstān viśvabheṣajo'rasāṃ jaṅgiḍaskarat..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In