Atharva Veda

Mandala 36

Sukta 36


This overlay will guide you through the buttons:

संस्कृत्म
A English

शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा ।आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥१॥
śatavāro anīnaśadyakṣmān rakṣāṃsi tejasā |ārohan varcasā saha maṇirdurṇāmacātanaḥ ||1||


शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥
śṛṅgābhyāṃ rakṣo nudate mūlena yātudhānyaḥ |madhyena yakṣmaṃ bādhate nainaṃ pāpmāti tatrati ||2||


ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः ।सर्वां दुर्णामहा मणिः शतवारो अनीनशत्॥३॥
ye yakṣmāso arbhakā mahānto ye ca śabdinaḥ |sarvāṃ durṇāmahā maṇiḥ śatavāro anīnaśat||3||


शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्।दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥४॥
śataṃ vīrān ajanayacchataṃ yakṣmān apāvapat|durṇāmnaḥ sarvān hatvāva rakṣāṃsi dhūnute ||4||


हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः ।दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत्॥५॥
hiraṇyaśṛṅga ṛṣabhaḥ śātavāro ayaṃ maṇiḥ |durṇāmnaḥ sarvāṃstṛdhvāva rakṣāṃsyakramīt||5||


शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।शतं शश्वन्वतीनां शतवारेण वारये ॥६॥
śatamahaṃ durṇāmnīnāṃ gandharvāpsarasāṃ śatam |śataṃ śaśvanvatīnāṃ śatavāreṇa vāraye ||6||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In