| |
|

This overlay will guide you through the buttons:

शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा ।आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥१॥
śatavāro anīnaśadyakṣmān rakṣāṃsi tejasā .ārohan varcasā saha maṇirdurṇāmacātanaḥ ..1..

शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥
śṛṅgābhyāṃ rakṣo nudate mūlena yātudhānyaḥ .madhyena yakṣmaṃ bādhate nainaṃ pāpmāti tatrati ..2..

ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः ।सर्वां दुर्णामहा मणिः शतवारो अनीनशत्॥३॥
ye yakṣmāso arbhakā mahānto ye ca śabdinaḥ .sarvāṃ durṇāmahā maṇiḥ śatavāro anīnaśat..3..

शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्।दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥४॥
śataṃ vīrān ajanayacchataṃ yakṣmān apāvapat.durṇāmnaḥ sarvān hatvāva rakṣāṃsi dhūnute ..4..

हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः ।दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत्॥५॥
hiraṇyaśṛṅga ṛṣabhaḥ śātavāro ayaṃ maṇiḥ .durṇāmnaḥ sarvāṃstṛdhvāva rakṣāṃsyakramīt..5..

शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।शतं शश्वन्वतीनां शतवारेण वारये ॥६॥
śatamahaṃ durṇāmnīnāṃ gandharvāpsarasāṃ śatam .śataṃ śaśvanvatīnāṃ śatavāreṇa vāraye ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In