| |
|

This overlay will guide you through the buttons:

इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् ।त्रयस्त्रिंशद्यानि च वीर्याणि तान्यग्निः प्र ददातु मे ॥१॥
इदम् वर्चः अग्निना दत्तम् आगन् भर्गः यशः सहः ओजः वयः बलम् ।त्रयस्त्रिंशत् यानि च वीर्याणि तानि अग्निः प्र ददातु मे ॥१॥
idam varcaḥ agninā dattam āgan bhargaḥ yaśaḥ sahaḥ ojaḥ vayaḥ balam .trayastriṃśat yāni ca vīryāṇi tāni agniḥ pra dadātu me ..1..

वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् ।इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥२॥
वर्चः आ धेहि मे तन्वाम् सहः ओजः वयः बलम् ।इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शत-शारदाय ॥२॥
varcaḥ ā dhehi me tanvām sahaḥ ojaḥ vayaḥ balam .indriyāya tvā karmaṇe vīryāya prati gṛhṇāmi śata-śāradāya ..2..

ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा ।अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय ॥३॥
ऊर्जे त्वा बलाय त्वा ओजसे सहसे त्वा ।अभिभूयाय त्वा राष्ट्र-भृत्याय पर्यूहामि शत-शारदाय ॥३॥
ūrje tvā balāya tvā ojase sahase tvā .abhibhūyāya tvā rāṣṭra-bhṛtyāya paryūhāmi śata-śāradāya ..3..

ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥४॥
ऋतुभ्यः तु आर्तवेभ्यः माद्भ्यः संवत्सरेभ्यः ।धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥४॥
ṛtubhyaḥ tu ārtavebhyaḥ mādbhyaḥ saṃvatsarebhyaḥ .dhātre vidhātre samṛdhe bhūtasya pataye yaje ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In