Atharva Veda

Mandala 37

Sukta 37


This overlay will guide you through the buttons:

संस्कृत्म
A English

इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् ।त्रयस्त्रिंशद्यानि च वीर्याणि तान्यग्निः प्र ददातु मे ॥१॥
idaṃ varco agninā dattamāgan bhargo yaśaḥ saha ojo vayo balam |trayastriṃśadyāni ca vīryāṇi tānyagniḥ pra dadātu me ||1||

Mandala : 19

Sukta : 37

Suktam :   1



वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् ।इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥२॥
varca ā dhehi me tanvāṃ saha ojo vayo balam |indriyāya tvā karmaṇe vīryāya prati gṛhṇāmi śataśāradāya ||2||

Mandala : 19

Sukta : 37

Suktam :   2



ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा ।अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय ॥३॥
ūrje tvā balāya tvaujase sahase tvā |abhibhūyāya tvā rāṣṭrabhṛtyāya paryūhāmi śataśāradāya ||3||

Mandala : 19

Sukta : 37

Suktam :   3



ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥४॥
ṛtubhyaṣṭvārtavebhyo mādbhyaḥ saṃvatsarebhyaḥ |dhātre vidhātre samṛdhe bhūtasya pataye yaje ||4||

Mandala : 19

Sukta : 37

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In