| |
|

This overlay will guide you through the buttons:

इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् ।त्रयस्त्रिंशद्यानि च वीर्याणि तान्यग्निः प्र ददातु मे ॥१॥
idaṃ varco agninā dattamāgan bhargo yaśaḥ saha ojo vayo balam .trayastriṃśadyāni ca vīryāṇi tānyagniḥ pra dadātu me ..1..

वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् ।इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥२॥
varca ā dhehi me tanvāṃ saha ojo vayo balam .indriyāya tvā karmaṇe vīryāya prati gṛhṇāmi śataśāradāya ..2..

ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा ।अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय ॥३॥
ūrje tvā balāya tvaujase sahase tvā .abhibhūyāya tvā rāṣṭrabhṛtyāya paryūhāmi śataśāradāya ..3..

ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥४॥
ṛtubhyaṣṭvārtavebhyo mādbhyaḥ saṃvatsarebhyaḥ .dhātre vidhātre samṛdhe bhūtasya pataye yaje ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In