| |
|

This overlay will guide you through the buttons:

न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते ।यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते ॥१॥
न तम् यक्ष्मा अरुन्धते न एनम् शपथः अश्नुते ।यम् भेषजस्य गुल्गुलोः सुरभिः गन्धः अश्नुते ॥१॥
na tam yakṣmā arundhate na enam śapathaḥ aśnute .yam bheṣajasya gulguloḥ surabhiḥ gandhaḥ aśnute ..1..

विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते ।यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम् ॥२॥
विष्वञ्चः तस्मात् यक्ष्माः मृगाः अश्वाः इव ईरते ।यत् गुल्गुलु सैन्धवम् यत् वा अपि असि समुद्रियम् ॥२॥
viṣvañcaḥ tasmāt yakṣmāḥ mṛgāḥ aśvāḥ iva īrate .yat gulgulu saindhavam yat vā api asi samudriyam ..2..

उभयोरग्रभं नामास्मा अरिष्टतातये ॥३॥
उभयोरग्रभम् नाम अस्मै अरिष्टतातये ॥३॥
ubhayoragrabham nāma asmai ariṣṭatātaye ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In