Atharva Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि ।तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः ॥१॥
aitu devastrāyamāṇaḥ kuṣṭho himavataspari |takmānaṃ sarvaṃ nāśaya sarvāśca yātudhānyaḥ ||1||

Mandala : 19

Sukta : 39

Suktam :   1



त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः ।नद्यायं पुरुषो रिषत्।यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥२॥
trīṇi te kuṣṭha nāmāni nadyamāro nadyāriṣaḥ |nadyāyaṃ puruṣo riṣat|yasmai paribravīmi tvā sāyaṃprātaratho divā ||2||

Mandala : 19

Sukta : 39

Suktam :   2



जीवला नाम ते माता जीवन्तो नाम ते पिता ।नद्यायं पुरुषो रिषत्।यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥३॥
jīvalā nāma te mātā jīvanto nāma te pitā |nadyāyaṃ puruṣo riṣat|yasmai paribravīmi tvā sāyaṃprātaratho divā ||3||

Mandala : 19

Sukta : 39

Suktam :   3



उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।नद्यायं पुरुषो रिषत्।यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥४॥
uttamo asyoṣadhīnāmanaḍvān jagatāmiva vyāghraḥ śvapadāmiva |nadyāyaṃ puruṣo riṣat|yasmai paribravīmi tvā sāyaṃprātaratho divā ||4||

Mandala : 19

Sukta : 39

Suktam :   4



त्रिः शाम्बुभ्यो अङ्गिरेभ्यस्त्रिरादित्येभ्यस्परि ।त्रिर्जातो विश्वदेवेभ्यः ।स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । तक्मानं सर्व नाशय सर्वाश्च यातुधान्य ॥५॥
triḥ śāmbubhyo aṅgirebhyastrirādityebhyaspari |trirjāto viśvadevebhyaḥ |sa kuṣṭho viśvabheṣajaḥ sākaṃ somena tiṣṭhati | takmānaṃ sarva nāśaya sarvāśca yātudhānya ||5||

Mandala : 19

Sukta : 39

Suktam :   5



अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । तक्मानं सर्व नाशय सर्वाश्च यातुधान्य ॥६॥
aśvattho devasadanastṛtīyasyāmito divi |tatrāmṛtasya cakṣaṇaṃ tataḥ kuṣṭho ajāyata |sa kuṣṭho viśvabheṣajaḥ sākaṃ somena tiṣṭhati | takmānaṃ sarva nāśaya sarvāśca yātudhānya ||6||

Mandala : 19

Sukta : 39

Suktam :   6



हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । तक्मानं सर्व नाशय सर्वाश्च यातुधान्य ॥७॥
hiraṇyayī nauracaraddhiraṇyabandhanā divi |tatrāmṛtasya cakṣaṇaṃ tataḥ kuṣṭho ajāyata |sa kuṣṭho viśvabheṣajaḥ sākaṃ somena tiṣṭhati | takmānaṃ sarva nāśaya sarvāśca yātudhānya ||7||

Mandala : 19

Sukta : 39

Suktam :   7



यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः ।तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति । तक्मानं सर्व नाशय सर्वाश्च यातुधान्य ॥८॥
yatra nāvaprabhraṃśanaṃ yatra himavataḥ śiraḥ |tatrāmṛtasya cakṣaṇaṃ tataḥ kuṣṭho ajāyata |sa kuṣṭho viśvabheṣajaḥ sākaṃ somena tiṣṭhati | takmānaṃ sarva nāśaya sarvāśca yātudhānya ||8||

Mandala : 19

Sukta : 39

Suktam :   8



यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः ।यं वा वसो यमात्स्यस्तेनासि विश्वभेषजः ॥९॥
yaṃ tvā veda pūrva ikṣvāko yaṃ vā tvā kuṣṭha kāmyaḥ |yaṃ vā vaso yamātsyastenāsi viśvabheṣajaḥ ||9||

Mandala : 19

Sukta : 39

Suktam :   9



शीर्षशोकं तृतीयकं सदंदिर्यश्च हायनः ।तक्मानं विश्वधावीर्याधराञ्चं परा सुव ॥१०॥
śīrṣaśokaṃ tṛtīyakaṃ sadaṃdiryaśca hāyanaḥ |takmānaṃ viśvadhāvīryādharāñcaṃ parā suva ||10||

Mandala : 19

Sukta : 39

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In