| |
|

This overlay will guide you through the buttons:

यामाहुतिं प्रथमामथर्वा या जाता या हव्यमकृणोज्जातवेदाः ।तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाह ॥१॥
याम् आहुतिम् प्रथमाम् अथर्वा या जाता या हव्यम् अकृणोत् जातवेदाः ।ताम् ते एताम् प्रथमः जोहवीमि ता अभिष्टुप्तः वहतु हव्यम् अग्निः अग्नये स्वाहा ॥१॥
yām āhutim prathamām atharvā yā jātā yā havyam akṛṇot jātavedāḥ .tām te etām prathamaḥ johavīmi tā abhiṣṭuptaḥ vahatu havyam agniḥ agnaye svāhā ..1..

आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु ।यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥२॥
आकूतिम् देवीम् सुभगाम् पुरस् दधे चित्तस्य माता सु हवा नः अस्तु ।याम् आशाम् एमि केवली सा मे अस्तु विदेयम् एनाम् मनसि प्रविष्टाम् ॥२॥
ākūtim devīm subhagām puras dadhe cittasya mātā su havā naḥ astu .yām āśām emi kevalī sā me astu videyam enām manasi praviṣṭām ..2..

आकूत्या नो बृहस्पत आकूत्या न उपा गहि ।अथो भगस्य नो धेह्यथो नः सुहवो भव ॥३॥
आकूत्या नः बृहस्पते आकूत्या नः उप आ गहि ।अथ उ भगस्य नः धेहि अथ उ नः सु हवः भव ॥३॥
ākūtyā naḥ bṛhaspate ākūtyā naḥ upa ā gahi .atha u bhagasya naḥ dhehi atha u naḥ su havaḥ bhava ..3..

बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् ।यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥४॥
बृहस्पतिः मे आकूतिम् आङ्गिरसः प्रति जानातु वाचम् एताम् ।यस्य देवाः देवताः संबभूवुः स सु प्रणीताः कामः अन्वेतु अस्मान् ॥४॥
bṛhaspatiḥ me ākūtim āṅgirasaḥ prati jānātu vācam etām .yasya devāḥ devatāḥ saṃbabhūvuḥ sa su praṇītāḥ kāmaḥ anvetu asmān ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In