| |
|

This overlay will guide you through the buttons:

यामाहुतिं प्रथमामथर्वा या जाता या हव्यमकृणोज्जातवेदाः ।तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाह ॥१॥
yāmāhutiṃ prathamāmatharvā yā jātā yā havyamakṛṇojjātavedāḥ .tāṃ ta etāṃ prathamo johavīmi tābhiṣṭupto vahatu havyamagniragnaye svāha ..1..

आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु ।यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥२॥
ākūtiṃ devīṃ subhagāṃ puro dadhe cittasya mātā suhavā no astu .yāmāśāmemi kevalī sā me astu videyamenāṃ manasi praviṣṭām ..2..

आकूत्या नो बृहस्पत आकूत्या न उपा गहि ।अथो भगस्य नो धेह्यथो नः सुहवो भव ॥३॥
ākūtyā no bṛhaspata ākūtyā na upā gahi .atho bhagasya no dhehyatho naḥ suhavo bhava ..3..

बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् ।यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥४॥
bṛhaspatirma ākūtimāṅgirasaḥ prati jānātu vācametām .yasya devā devatāḥ saṃbabhūvuḥ sa supraṇītāḥ kāmo anvetvasmān ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In