Atharva Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

यन् मे छिद्रं मनसो यच्च वाचः सरस्वती मन्युमन्तं जगाम ।विश्वैस्तद्देवैः सह संविदानः सं दधातु बृहस्पतिः ॥१॥
yan me chidraṃ manaso yacca vācaḥ sarasvatī manyumantaṃ jagāma |viśvaistaddevaiḥ saha saṃvidānaḥ saṃ dadhātu bṛhaspatiḥ ||1||

Mandala : 19

Sukta : 40

Suktam :   1



मा न आपो मेधां मा ब्रह्म प्र मथिष्टन ।सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी ॥२॥
mā na āpo medhāṃ mā brahma pra mathiṣṭana |suṣyadā yūyaṃ syandadhvamupahūto'haṃ sumedhā varcasvī ||2||

Mandala : 19

Sukta : 40

Suktam :   2



मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत्तपः ।शिवा नः शं सन्त्वायुषे शिवा भवन्तु मातरः ॥३॥
mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yattapaḥ |śivā naḥ śaṃ santvāyuṣe śivā bhavantu mātaraḥ ||3||

Mandala : 19

Sukta : 40

Suktam :   3



या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः ।तामस्मे रासतामिषम् ॥४॥
yā naḥ pīparadaśvinā jyotiṣmatī tamastiraḥ |tāmasme rāsatāmiṣam ||4||

Mandala : 19

Sukta : 40

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In