Atharva Veda

Mandala 42

Sukta 42


This overlay will guide you through the buttons:

संस्कृत्म
A English

ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः ।अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोऽन्तर्हितं हविः ॥१॥
brahma hotā brahma yajñā brahmaṇā svaravo mitāḥ |adhvaryurbrahmaṇo jāto brahmaṇo'ntarhitaṃ haviḥ ||1||

Mandala : 19

Sukta : 42

Suktam :   1



ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्धिता ।ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः ।शमिताय स्वाहा ॥२॥
brahma sruco ghṛtavatīrbrahmaṇā vediruddhitā |brahma yajñasya tattvaṃ ca ṛtvijo ye haviṣkṛtaḥ |śamitāya svāhā ||2||

Mandala : 19

Sukta : 42

Suktam :   2



अंहोमुचे प्र भरे मनीषामा सुत्राव्णे सुमतिमावृणानः ।इममिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥३॥
aṃhomuce pra bhare manīṣāmā sutrāvṇe sumatimāvṛṇānaḥ |imamindra prati havyaṃ gṛbhāya satyāḥ santu yajamānasya kāmāḥ ||3||

Mandala : 19

Sukta : 42

Suktam :   3



अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथममध्वराणम् ।अपां नपातमश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तमोजः ॥४॥
aṃhomucaṃ vrṣabhaṃ yajñiyānāṃ virājantaṃ prathamamadhvarāṇam |apāṃ napātamaśvinā huve dhiya indriyeṇa ta indriyaṃ dattamojaḥ ||4||

Mandala : 19

Sukta : 42

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In