| |
|

This overlay will guide you through the buttons:

ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः ।अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोऽन्तर्हितं हविः ॥१॥
brahma hotā brahma yajñā brahmaṇā svaravo mitāḥ .adhvaryurbrahmaṇo jāto brahmaṇo'ntarhitaṃ haviḥ ..1..

ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्धिता ।ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः ।शमिताय स्वाहा ॥२॥
brahma sruco ghṛtavatīrbrahmaṇā vediruddhitā .brahma yajñasya tattvaṃ ca ṛtvijo ye haviṣkṛtaḥ .śamitāya svāhā ..2..

अंहोमुचे प्र भरे मनीषामा सुत्राव्णे सुमतिमावृणानः ।इममिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥३॥
aṃhomuce pra bhare manīṣāmā sutrāvṇe sumatimāvṛṇānaḥ .imamindra prati havyaṃ gṛbhāya satyāḥ santu yajamānasya kāmāḥ ..3..

अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथममध्वराणम् ।अपां नपातमश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तमोजः ॥४॥
aṃhomucaṃ vrṣabhaṃ yajñiyānāṃ virājantaṃ prathamamadhvarāṇam .apāṃ napātamaśvinā huve dhiya indriyeṇa ta indriyaṃ dattamojaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In