| |
|

This overlay will guide you through the buttons:

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।अग्निर्मा तत्र नयत्वग्निर्मेधा दधातु मे ।अग्नये स्वाहा ॥१॥
यत्र ब्रह्म-विदः यान्ति दीक्षया तपसा सह ।अग्निः मा तत्र नयतु अग्निः मेधाः दधातु मे ।अग्नये स्वाहा ॥१॥
yatra brahma-vidaḥ yānti dīkṣayā tapasā saha .agniḥ mā tatra nayatu agniḥ medhāḥ dadhātu me .agnaye svāhā ..1..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।वायुर्मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा ॥२॥
यत्र ब्रह्म-विदः यान्ति दीक्षया तपसा सह ।वायुः मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा ॥२॥
yatra brahma-vidaḥ yānti dīkṣayā tapasā saha .vāyuḥ mā tatra nayatu vāyuḥ praṇān dadhātu me vāyave svāhā ..2..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे ।सूर्याय स्वाहा ॥३॥
यत्र ब्रह्म-विदः यान्ति दीक्षया तपसा सह ।सूर्यः मा तत्र नयतु चक्षुः सूर्यः दधातु मे ।सूर्याय स्वाहा ॥३॥
yatra brahma-vidaḥ yānti dīkṣayā tapasā saha .sūryaḥ mā tatra nayatu cakṣuḥ sūryaḥ dadhātu me .sūryāya svāhā ..3..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।चन्द्रो मा तत्र नयतु मनश्चन्द्रो दधातु मे ।चन्द्राय स्वाहा ॥४॥
यत्र ब्रह्म-विदः यान्ति दीक्षया तपसा सह ।चन्द्रः मा तत्र नयतु मनः चन्द्रः दधातु मे ।चन्द्राय स्वाहा ॥४॥
yatra brahma-vidaḥ yānti dīkṣayā tapasā saha .candraḥ mā tatra nayatu manaḥ candraḥ dadhātu me .candrāya svāhā ..4..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।सोमो मा तत्र नयतु पयः सोमो दधातु मे ।सोमाय स्वाहा ॥५॥
यत्र ब्रह्म-विदः यान्ति दीक्षया तपसा सह ।सोमः मा तत्र नयतु पयः सोमः दधातु मे ।सोमाय स्वाहा ॥५॥
yatra brahma-vidaḥ yānti dīkṣayā tapasā saha .somaḥ mā tatra nayatu payaḥ somaḥ dadhātu me .somāya svāhā ..5..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।इन्द्रो मा तत्र नयतु बलमिन्द्रो दधातु मे ।इन्द्राय स्वाहा ॥६॥
यत्र ब्रह्म-विदः यान्ति दीक्षया तपसा सह ।इन्द्रः मा तत्र नयतु बलम् इन्द्रः दधातु मे ।इन्द्राय स्वाहा ॥६॥
yatra brahma-vidaḥ yānti dīkṣayā tapasā saha .indraḥ mā tatra nayatu balam indraḥ dadhātu me .indrāya svāhā ..6..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।आपो मा तत्र नयत्वमृतं मोप तिष्ठतु ।अद्भ्यः स्वाहा ॥७॥
यत्र ब्रह्म-विदः यान्ति दीक्षया तपसा सह ।आपः मा तत्र नयतु अमृतम् मा उप तिष्ठतु ।अद्भ्यः स्वाहा ॥७॥
yatra brahma-vidaḥ yānti dīkṣayā tapasā saha .āpaḥ mā tatra nayatu amṛtam mā upa tiṣṭhatu .adbhyaḥ svāhā ..7..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे ।ब्रह्मणे स्वाहा ॥८॥
यत्र ब्रह्म-विदः यान्ति दीक्षया तपसा सह ।ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे ।ब्रह्मणे स्वाहा ॥८॥
yatra brahma-vidaḥ yānti dīkṣayā tapasā saha .brahmā mā tatra nayatu brahmā brahma dadhātu me .brahmaṇe svāhā ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In