| |
|

This overlay will guide you through the buttons:

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।अग्निर्मा तत्र नयत्वग्निर्मेधा दधातु मे ।अग्नये स्वाहा ॥१॥
yatra brahmavido yānti dīkṣayā tapasā saha .agnirmā tatra nayatvagnirmedhā dadhātu me .agnaye svāhā ..1..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।वायुर्मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा ॥२॥
yatra brahmavido yānti dīkṣayā tapasā saha .vāyurmā tatra nayatu vāyuḥ praṇān dadhātu me vāyave svāhā ..2..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे ।सूर्याय स्वाहा ॥३॥
yatra brahmavido yānti dīkṣayā tapasā saha .sūryo mā tatra nayatu cakṣuḥ sūryo dadhātu me .sūryāya svāhā ..3..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।चन्द्रो मा तत्र नयतु मनश्चन्द्रो दधातु मे ।चन्द्राय स्वाहा ॥४॥
yatra brahmavido yānti dīkṣayā tapasā saha .candro mā tatra nayatu manaścandro dadhātu me .candrāya svāhā ..4..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।सोमो मा तत्र नयतु पयः सोमो दधातु मे ।सोमाय स्वाहा ॥५॥
yatra brahmavido yānti dīkṣayā tapasā saha .somo mā tatra nayatu payaḥ somo dadhātu me .somāya svāhā ..5..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।इन्द्रो मा तत्र नयतु बलमिन्द्रो दधातु मे ।इन्द्राय स्वाहा ॥६॥
yatra brahmavido yānti dīkṣayā tapasā saha .indro mā tatra nayatu balamindro dadhātu me .indrāya svāhā ..6..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।आपो मा तत्र नयत्वमृतं मोप तिष्ठतु ।अद्भ्यः स्वाहा ॥७॥
yatra brahmavido yānti dīkṣayā tapasā saha .āpo mā tatra nayatvamṛtaṃ mopa tiṣṭhatu .adbhyaḥ svāhā ..7..

यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे ।ब्रह्मणे स्वाहा ॥८॥
yatra brahmavido yānti dīkṣayā tapasā saha .brahmā mā tatra nayatu brahmā brahma dadhātu me .brahmaṇe svāhā ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In