| |
|

This overlay will guide you through the buttons:

आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे ।तदाञ्जन त्वं शंताते शमापो अभयं कृतम् ॥१॥
āyuṣo'si prataraṇaṃ vipraṃ bheṣajamucyase .tadāñjana tvaṃ śaṃtāte śamāpo abhayaṃ kṛtam ..1..

यो हरिमा जायान्योऽङ्गभेदो विषल्पकः ।सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥२॥
yo harimā jāyānyo'ṅgabhedo viṣalpakaḥ .sarvaṃ te yakṣmamaṅgebhyo bahirnirhantvāñjanam ..2..

आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥३॥
āñjanaṃ pṛthivyāṃ jātaṃ bhadraṃ puruṣajīvanam .kṛṇotvapramāyukaṃ rathajūtimanāgasam ..3..

प्राण प्राणं त्रायस्वासो असवे मृड ।निर्ऋते निर्ऋत्या नः पाशेभ्यो मुञ्च ॥४॥
prāṇa prāṇaṃ trāyasvāso asave mṛḍa .nirṛte nirṛtyā naḥ pāśebhyo muñca ..4..

सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् ।वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥५॥
sindhorgarbho'si vidyutāṃ puṣpam .vātaḥ prāṇaḥ sūryaścakṣurdivaspayaḥ ..5..

देवाञ्जन त्रैककुद परि मा पाहि विश्वतः ।न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत ॥६॥
devāñjana traikakuda pari mā pāhi viśvataḥ .na tvā tarantyoṣadhayo bāhyāḥ parvatīyā uta ..6..

वीदं मध्यमवासृपद्रक्षोहामीवचातनः ।अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः ॥७॥
vīdaṃ madhyamavāsṛpadrakṣohāmīvacātanaḥ .amīvāḥ sarvāścātayan nāśayadabhibhā itaḥ ..7..

बह्विदं राजन् वरुणानृतमाह पूरुषः ।तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥८॥
bahvidaṃ rājan varuṇānṛtamāha pūruṣaḥ .tasmātsahasravīrya muñca naḥ paryaṃhasaḥ ..8..

यदापो अघ्न्या इति वरुणेति यदूचिम ।तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥९॥
yadāpo aghnyā iti varuṇeti yadūcima .tasmātsahasravīrya muñca naḥ paryaṃhasaḥ ..9..

मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन ।तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः ॥१०॥
mitraśca tvā varuṇaścānupreyaturāñjana .tau tvānugatya dūraṃ bhogāya punarohatuḥ ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In