| |
|

This overlay will guide you through the buttons:

ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् ।चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन ॥१॥
ṛṇādṛṇamiva saṃ naya kṛtyāṃ kṛtyākṛto gṛham .cakṣurmantrasya durhārdaḥ pṛṣṭīrapi śṛṇāñjana ..1..

यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ।अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥२॥
yadasmāsu duṣvapnyaṃ yadgoṣu yacca no gṛhe .anāmagastaṃ ca durhārdaḥ priyaḥ prati muñcatām ..2..

अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः ।चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥३॥
apāmūrja ojaso vāvṛdhānamagnerjātamadhi jātavedasaḥ .caturvīraṃ parvatīyaṃ yadāñjanaṃ diśaḥ pradiśaḥ karadicchivāste ..3..

चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु ।ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥४॥
caturvīraṃ badhyata āñjanaṃ te sarvā diśo abhayāste bhavantu .dhruvastiṣṭhāsi saviteva cārya imā viśo abhi harantu te balim ..4..

आक्ष्वैकं मणिमेकं क्र्णुष्व स्नाह्येकेना पिबैकमेषाम् ।चतुर्वीरं नैर्ऋतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् ॥५॥
ākṣvaikaṃ maṇimekaṃ krṇuṣva snāhyekenā pibaikameṣām .caturvīraṃ nairṛtebhyaścaturbhyo grāhyā bandhebhyaḥ pari pātvasmān ..5..

अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥
agnirmāgnināvatu prāṇāyāpānāyāyuṣe varcasa ojase .tejase svastaye subhūtaye svāhā ..6..

इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥
indro mendriyeṇāvatu prāṇāyāpānāyāyuṣe varcasa ojase .tejase svastaye subhūtaye svāhā ..7..

सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥
somo mā saumyenāvatu prāṇāyāpānāyāyuṣe varcasa ojase .tejase svastaye subhūtaye svāhā ..8..

भगो मा भगेनावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥
bhago mā bhagenāvatu prāṇāyāpānāyāyuṣe varcasa ojase .tejase svastaye subhūtaye svāhā ..9..

मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे ।स्वस्तये सुभूतये स्वाहा ॥१०॥
maruto mā gaṇairavantu prāṇāyāpānāyuṣe varcasa ojase tejase .svastaye subhūtaye svāhā ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In