Atharva Veda

Mandala 45

Sukta 45


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् ।चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन ॥१॥
ṛṇādṛṇamiva saṃ naya kṛtyāṃ kṛtyākṛto gṛham |cakṣurmantrasya durhārdaḥ pṛṣṭīrapi śṛṇāñjana ||1||

Mandala : 19

Sukta : 45

Suktam :   1



यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ।अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥२॥
yadasmāsu duṣvapnyaṃ yadgoṣu yacca no gṛhe |anāmagastaṃ ca durhārdaḥ priyaḥ prati muñcatām ||2||

Mandala : 19

Sukta : 45

Suktam :   2



अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः ।चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥३॥
apāmūrja ojaso vāvṛdhānamagnerjātamadhi jātavedasaḥ |caturvīraṃ parvatīyaṃ yadāñjanaṃ diśaḥ pradiśaḥ karadicchivāste ||3||

Mandala : 19

Sukta : 45

Suktam :   3



चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु ।ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥४॥
caturvīraṃ badhyata āñjanaṃ te sarvā diśo abhayāste bhavantu |dhruvastiṣṭhāsi saviteva cārya imā viśo abhi harantu te balim ||4||

Mandala : 19

Sukta : 45

Suktam :   4



आक्ष्वैकं मणिमेकं क्र्णुष्व स्नाह्येकेना पिबैकमेषाम् ।चतुर्वीरं नैर्ऋतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् ॥५॥
ākṣvaikaṃ maṇimekaṃ krṇuṣva snāhyekenā pibaikameṣām |caturvīraṃ nairṛtebhyaścaturbhyo grāhyā bandhebhyaḥ pari pātvasmān ||5||

Mandala : 19

Sukta : 45

Suktam :   5



अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥
agnirmāgnināvatu prāṇāyāpānāyāyuṣe varcasa ojase |tejase svastaye subhūtaye svāhā ||6||

Mandala : 19

Sukta : 45

Suktam :   6



इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥
indro mendriyeṇāvatu prāṇāyāpānāyāyuṣe varcasa ojase |tejase svastaye subhūtaye svāhā ||7||

Mandala : 19

Sukta : 45

Suktam :   7



सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥
somo mā saumyenāvatu prāṇāyāpānāyāyuṣe varcasa ojase |tejase svastaye subhūtaye svāhā ||8||

Mandala : 19

Sukta : 45

Suktam :   8



भगो मा भगेनावतु प्राणायापानायायुषे वर्चस ओजसे ।तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥
bhago mā bhagenāvatu prāṇāyāpānāyāyuṣe varcasa ojase |tejase svastaye subhūtaye svāhā ||9||

Mandala : 19

Sukta : 45

Suktam :   9



मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे ।स्वस्तये सुभूतये स्वाहा ॥१०॥
maruto mā gaṇairavantu prāṇāyāpānāyuṣe varcasa ojase tejase |svastaye subhūtaye svāhā ||10||

Mandala : 19

Sukta : 45

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In