Atharva Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्याय कम् ।तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु ॥१॥
prajāpatiṣṭvā badhnātprathamamastṛtaṃ vīryāya kam |tatte badhnāmyāyuṣe varcasa ojase ca balāya cāstṛtastvābhi rakṣatu ||1||

Mandala : 19

Sukta : 46

Suktam :   1



ऊर्ध्वस्तिष्ठतु रक्षन्न् अप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः ।इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ॥२॥
ūrdhvastiṣṭhatu rakṣann apramādamastṛtemaṃ mā tvā dabhan paṇayo yātudhānāḥ |indra iva dasyūn ava dhūnuṣva pṛtanyataḥ sarvāṃ chatrūn vi ṣahasvāstṛtastvābhi rakṣatu ||2||

Mandala : 19

Sukta : 46

Suktam :   2



शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे ।तस्मिन्न् इन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥३॥
śataṃ ca na praharanto nighnanto na tastire |tasminn indraḥ paryadatta cakṣuḥ prāṇamatho balamastṛtastvābhi rakṣatu ||3||

Mandala : 19

Sukta : 46

Suktam :   3



इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव ।पुनस्त्वा देवाः प्र णयन्तु सर्वेऽस्तृतस्त्वाभि रक्षतु ॥४॥
indrasya tvā varmaṇā pari dhāpayāmo yo devānāmadhirājo babhūva |punastvā devāḥ pra ṇayantu sarve'stṛtastvābhi rakṣatu ||4||

Mandala : 19

Sukta : 46

Suktam :   4



अस्मिन् मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते ।व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु ॥५॥
asmin maṇāvekaśataṃ vīryāṇi sahasraṃ prāṇā asminn astṛte |vyāghraḥ śatrūn abhi tiṣṭha sarvān yastvā pṛtanyādadharaḥ so astvastṛtastvābhi rakṣatu ||5||

Mandala : 19

Sukta : 46

Suktam :   5



घृतादुल्लुप्तो मधुमान् पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः ।शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥६॥
ghṛtādullupto madhumān payasvāntsahasraprāṇaḥ śatayonirvayodhāḥ |śambhūśca mayobhūścorjasvāṃśca payasvāṃścāstṛtastvābhi rakṣatu ||6||

Mandala : 19

Sukta : 46

Suktam :   6



यथा त्वमुत्तरोऽसो असपत्नः सपत्नहा ।सजातानामसद्वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ॥७॥
yathā tvamuttaro'so asapatnaḥ sapatnahā |sajātānāmasadvaśī tathā tvā savitā karadastṛtastvābhi rakṣatu ||7||

Mandala : 19

Sukta : 46

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In