Atharva Veda

Mandala 47

Sukta 47


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः ।दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥१॥
ā rātri pārthivaṃ rajaḥ pituraprāyi dhāmabhiḥ |divaḥ sadāṃsi bṛhatī vi tiṣṭhasa ā tveṣaṃ vartate tamaḥ ||1||

Mandala : 19

Sukta : 47

Suktam :   1



न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति ।अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥२॥
na yasyāḥ pāraṃ dadṛśe na yoyuvadviśvamasyāṃ ni viśate yadejati |ariṣṭāsasta urvi tamasvati rātri pāramaśīmahi bhadre pāramaśīmahi ||2||

Mandala : 19

Sukta : 47

Suktam :   2



ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव ।अशीतिः सन्त्यष्टा उतो ते सप्त सप्ततिः ॥३॥
ye te rātri nṛcakṣaso draṣṭāro navatirnava |aśītiḥ santyaṣṭā uto te sapta saptatiḥ ||3||

Mandala : 19

Sukta : 47

Suktam :   3



षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि ।चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि ॥४॥
ṣaṣṭiśca ṣaṭca revati pañcāśatpañca sumnayi |catvāraścatvāriṃśacca trayastriṃśacca vājini ||4||

Mandala : 19

Sukta : 47

Suktam :   4



द्वौ च ते विंशतिश्च ते रात्र्येकादशावमाः ।तेभिर्नो अद्य पायुभिर्नु पाहि दुहितर्दिवः ॥५॥
dvau ca te viṃśatiśca te rātryekādaśāvamāḥ |tebhirno adya pāyubhirnu pāhi duhitardivaḥ ||5||

Mandala : 19

Sukta : 47

Suktam :   5



रक्षा माकिर्नो अघशंस ईशत मा नो दुःशंस ईशत ।मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ॥६॥
rakṣā mākirno aghaśaṃsa īśata mā no duḥśaṃsa īśata |mā no adya gavāṃ steno māvīnāṃ vṛka īśata ||6||

Mandala : 19

Sukta : 47

Suktam :   6



माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः ।परमेभिः पथिभि स्तेनो धावतु तस्करः ।परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥७॥
māśvānāṃ bhadre taskaro mā nṛṇāṃ yātudhānyaḥ |paramebhiḥ pathibhi steno dhāvatu taskaraḥ |pareṇa datvatī rajjuḥ pareṇāghāyurarṣatu ||7||

Mandala : 19

Sukta : 47

Suktam :   7



अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि ॥८॥
adha rātri tṛṣṭadhūmamaśīrṣāṇamahiṃ kṛṇu |hanū vṛkasya jambhayā stenaṃ drupade jahi ||8||

Mandala : 19

Sukta : 47

Suktam :   8



त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि ।गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः ॥९॥
tvayi rātri vasāmasi svapiṣyāmasi jāgṛhi |gobhyo naḥ śarma yachāśvebhyaḥ puruṣebhyaḥ ||9||

Mandala : 19

Sukta : 47

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In