| |
|

This overlay will guide you through the buttons:

अथो यानि च यस्मा ह यानि चान्तः परीणहि ।तानि ते परि दद्मसि ॥१॥
अथ उ यानि च यस्मै ह यानि च अन्तर् परीणहि ।तानि ते परि दद्मसि ॥१॥
atha u yāni ca yasmai ha yāni ca antar parīṇahi .tāni te pari dadmasi ..1..

रात्रि मातरुषसे नः परि देहि ।उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि ॥२॥
रात्रि मातर् उषसे नः परि देहि ।उषाः नः अह्ने परि ददातु अहर् तुभ्यम् विभावरि ॥२॥
rātri mātar uṣase naḥ pari dehi .uṣāḥ naḥ ahne pari dadātu ahar tubhyam vibhāvari ..2..

यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् ।यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः ॥३॥
यत् किम् च इदम् पतयति यत् किम् च इदम् सरीसृपम् ।यत् किम् च पर्वत-अयास-त्वम् तस्मात् त्वम् रात्रि पाहि नः ॥३॥
yat kim ca idam patayati yat kim ca idam sarīsṛpam .yat kim ca parvata-ayāsa-tvam tasmāt tvam rātri pāhi naḥ ..3..

सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत ।गोपाय नो विभावरि स्तोतारस्त इह स्मसि ॥४॥
सा पश्चात् पाहि सा पुरस् सा उत्तरात् अधरात् उत ।गोपाय नः विभावरि स्तोतारः ते इह स्मसि ॥४॥
sā paścāt pāhi sā puras sā uttarāt adharāt uta .gopāya naḥ vibhāvari stotāraḥ te iha smasi ..4..

ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति ।पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥५॥
ये रात्रिम् अनुतिष्ठन्ति ये च भूतेषु जाग्रति ।पशून् ये सर्वान् रक्षन्ति ते नः आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥५॥
ye rātrim anutiṣṭhanti ye ca bhūteṣu jāgrati .paśūn ye sarvān rakṣanti te naḥ ātmasu jāgrati te naḥ paśuṣu jāgrati ..5..

वेद वै रात्रि ते नाम घृताची नाम वा असि ।तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति ॥६॥
वेद वै रात्रि ते नाम घृताची नाम वै असि ।ताम् त्वाम् भरद्वाजः वेद सा नः वित्ते अधि जाग्रति ॥६॥
veda vai rātri te nāma ghṛtācī nāma vai asi .tām tvām bharadvājaḥ veda sā naḥ vitte adhi jāgrati ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In