| |
|

This overlay will guide you through the buttons:

अथो यानि च यस्मा ह यानि चान्तः परीणहि ।तानि ते परि दद्मसि ॥१॥
atho yāni ca yasmā ha yāni cāntaḥ parīṇahi .tāni te pari dadmasi ..1..

रात्रि मातरुषसे नः परि देहि ।उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि ॥२॥
rātri mātaruṣase naḥ pari dehi .uṣā no ahne pari dadātvahastubhyaṃ vibhāvari ..2..

यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् ।यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः ॥३॥
yatkiṃ cedaṃ patayati yatkiṃ cedaṃ sarīsṛpam .yatkiṃ ca parvatāyāsatvaṃ tasmāttvaṃ rātri pāhi naḥ ..3..

सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत ।गोपाय नो विभावरि स्तोतारस्त इह स्मसि ॥४॥
sā paścātpāhi sā puraḥ sottarādadharāduta .gopāya no vibhāvari stotārasta iha smasi ..4..

ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति ।पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥५॥
ye rātrimanutiṣṭhanti ye ca bhūteṣu jāgrati .paśūn ye sarvān rakṣanti te na ātmasu jāgrati te naḥ paśuṣu jāgrati ..5..

वेद वै रात्रि ते नाम घृताची नाम वा असि ।तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति ॥६॥
veda vai rātri te nāma ghṛtācī nāma vā asi .tāṃ tvāṃ bharadvājo veda sā no vitte'dhi jāgrati ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In