Atharva Veda

Mandala 48

Sukta 48


This overlay will guide you through the buttons:

संस्कृत्म
A English

अथो यानि च यस्मा ह यानि चान्तः परीणहि ।तानि ते परि दद्मसि ॥१॥
atho yāni ca yasmā ha yāni cāntaḥ parīṇahi |tāni te pari dadmasi ||1||

Mandala : 19

Sukta : 48

Suktam :   1



रात्रि मातरुषसे नः परि देहि ।उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि ॥२॥
rātri mātaruṣase naḥ pari dehi |uṣā no ahne pari dadātvahastubhyaṃ vibhāvari ||2||

Mandala : 19

Sukta : 48

Suktam :   2



यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् ।यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः ॥३॥
yatkiṃ cedaṃ patayati yatkiṃ cedaṃ sarīsṛpam |yatkiṃ ca parvatāyāsatvaṃ tasmāttvaṃ rātri pāhi naḥ ||3||

Mandala : 19

Sukta : 48

Suktam :   3



सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत ।गोपाय नो विभावरि स्तोतारस्त इह स्मसि ॥४॥
sā paścātpāhi sā puraḥ sottarādadharāduta |gopāya no vibhāvari stotārasta iha smasi ||4||

Mandala : 19

Sukta : 48

Suktam :   4



ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति ।पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥५॥
ye rātrimanutiṣṭhanti ye ca bhūteṣu jāgrati |paśūn ye sarvān rakṣanti te na ātmasu jāgrati te naḥ paśuṣu jāgrati ||5||

Mandala : 19

Sukta : 48

Suktam :   5



वेद वै रात्रि ते नाम घृताची नाम वा असि ।तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति ॥६॥
veda vai rātri te nāma ghṛtācī nāma vā asi |tāṃ tvāṃ bharadvājo veda sā no vitte'dhi jāgrati ||6||

Mandala : 19

Sukta : 48

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In