Atharva Veda

Mandala 49

Sukta 49


This overlay will guide you through the buttons:

संस्कृत्म
A English

इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य ।अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥
iṣirā yoṣā yuvatirdamūnā rātrī devasya saviturbhagasya |aśvakṣabhā suhavā saṃbhṛtaśrīrā paprau dyāvāpṛthivī mahitvā ||1||

Mandala : 19

Sukta : 49

Suktam :   1



अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः ।उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥२॥
ati viśvānyaruhadgambhiro varṣiṣṭhamaruhanta śraviṣṭhāḥ |uśatī rātryanu sā bhadrābhi tiṣṭhate mitra iva svadhābhiḥ ||2||

Mandala : 19

Sukta : 49

Suktam :   2



वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् ।अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥३॥
varye vande subhage sujāta ājagan rātri sumanā iha syām |asmāṃstrāyasva naryāṇi jātā atho yāni gavyāni puṣṭyā ||3||

Mandala : 19

Sukta : 49

Suktam :   3



सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे ।अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥४॥
siṃhasya rātryuśatī pīṃṣasya vyāghrasya dvīpino varca ā dade |aśvasya bradhnaṃ puruṣasya māyuṃ puru rūpāṇi kṛṇuṣe vibhātī ||4||

Mandala : 19

Sukta : 49

Suktam :   4



शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु ।अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥
śivāṃ rātrimanusūryaṃ ca himasya mātā suhavā no astu |asya stomasya subhage ni bodha yena tvā vande viśvāsu dikṣu ||5||

Mandala : 19

Sukta : 49

Suktam :   5



स्तोमस्य नो विभावरि रात्रि राजेव जोषसे ।असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषसः ॥६॥
stomasya no vibhāvari rātri rājeva joṣase |asāma sarvavīrā bhavāma sarvavedaso vyucchantīranūṣasaḥ ||6||

Mandala : 19

Sukta : 49

Suktam :   6



शम्या ह नाम दधिषे मम दिप्सन्ति ये धना ।रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते ॥७॥
śamyā ha nāma dadhiṣe mama dipsanti ye dhanā |rātrīhi tān asutapā ya steno na vidyate yatpunarna vidyate ||7||

Mandala : 19

Sukta : 49

Suktam :   7



भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि ।चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाममुक्थाः ॥८॥
bhadrāsi rātri camaso na viṣṭo viṣvaṅgorūpaṃ yuvatirbibharṣi |cakṣuṣmatī me uśatī vapūmṣi prati tvaṃ divyā na kṣāmamukthāḥ ||8||

Mandala : 19

Sukta : 49

Suktam :   8



यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः ।रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्॥९॥
yo adya stena āyatyaghāyurmartyo ripuḥ |rātrī tasya pratītya pra grīvāḥ pra śiro hanat||9||

Mandala : 19

Sukta : 49

Suktam :   9



प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्।यो मलिम्लुरुपायति स संपिष्टो अपायति ।अपायति स्वपायति शुष्के स्थाणावपायति ॥१०॥
pra pādau na yathāyati pra hastau na yathāśiṣat|yo malimlurupāyati sa saṃpiṣṭo apāyati |apāyati svapāyati śuṣke sthāṇāvapāyati ||10||

Mandala : 19

Sukta : 49

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In