| |
|

This overlay will guide you through the buttons:

इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य ।अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥
iṣirā yoṣā yuvatirdamūnā rātrī devasya saviturbhagasya .aśvakṣabhā suhavā saṃbhṛtaśrīrā paprau dyāvāpṛthivī mahitvā ..1..

अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः ।उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥२॥
ati viśvānyaruhadgambhiro varṣiṣṭhamaruhanta śraviṣṭhāḥ .uśatī rātryanu sā bhadrābhi tiṣṭhate mitra iva svadhābhiḥ ..2..

वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् ।अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥३॥
varye vande subhage sujāta ājagan rātri sumanā iha syām .asmāṃstrāyasva naryāṇi jātā atho yāni gavyāni puṣṭyā ..3..

सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे ।अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥४॥
siṃhasya rātryuśatī pīṃṣasya vyāghrasya dvīpino varca ā dade .aśvasya bradhnaṃ puruṣasya māyuṃ puru rūpāṇi kṛṇuṣe vibhātī ..4..

शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु ।अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥
śivāṃ rātrimanusūryaṃ ca himasya mātā suhavā no astu .asya stomasya subhage ni bodha yena tvā vande viśvāsu dikṣu ..5..

स्तोमस्य नो विभावरि रात्रि राजेव जोषसे ।असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषसः ॥६॥
stomasya no vibhāvari rātri rājeva joṣase .asāma sarvavīrā bhavāma sarvavedaso vyucchantīranūṣasaḥ ..6..

शम्या ह नाम दधिषे मम दिप्सन्ति ये धना ।रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते ॥७॥
śamyā ha nāma dadhiṣe mama dipsanti ye dhanā .rātrīhi tān asutapā ya steno na vidyate yatpunarna vidyate ..7..

भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि ।चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाममुक्थाः ॥८॥
bhadrāsi rātri camaso na viṣṭo viṣvaṅgorūpaṃ yuvatirbibharṣi .cakṣuṣmatī me uśatī vapūmṣi prati tvaṃ divyā na kṣāmamukthāḥ ..8..

यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः ।रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्॥९॥
yo adya stena āyatyaghāyurmartyo ripuḥ .rātrī tasya pratītya pra grīvāḥ pra śiro hanat..9..

प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्।यो मलिम्लुरुपायति स संपिष्टो अपायति ।अपायति स्वपायति शुष्के स्थाणावपायति ॥१०॥
pra pādau na yathāyati pra hastau na yathāśiṣat.yo malimlurupāyati sa saṃpiṣṭo apāyati .apāyati svapāyati śuṣke sthāṇāvapāyati ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In