| |
|

This overlay will guide you through the buttons:

इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक्॥१॥
इन्द्रः राजा जगतः चर्षणीनाम् अधि क्षमि विषुरूपम् यत् अस्ति ।ततस् ददाति दाशुषे वसूनि च उदद्राधे उपस्तुतः चित् अर्वाक्॥१॥
indraḥ rājā jagataḥ carṣaṇīnām adhi kṣami viṣurūpam yat asti .tatas dadāti dāśuṣe vasūni ca udadrādhe upastutaḥ cit arvāk..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In