| |
|

This overlay will guide you through the buttons:

कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत्।स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि ॥१॥
कामः तत् अग्रे समवर्तत मनसः रेतः प्रथमम् यत् आसीत्।स काम कामेन बृहता सयोनिः रायस्पोषम् यजमानाय धेहि ॥१॥
kāmaḥ tat agre samavartata manasaḥ retaḥ prathamam yat āsīt.sa kāma kāmena bṛhatā sayoniḥ rāyaspoṣam yajamānāya dhehi ..1..

त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते ।त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥२॥
त्वम् काम सहसा असि प्रतिष्ठितः विभुः विभावा सखः आ सखीयते ।त्वम् उग्रः पृतनासु ससहिः सहः ओजः यजमानाय धेहि ॥२॥
tvam kāma sahasā asi pratiṣṭhitaḥ vibhuḥ vibhāvā sakhaḥ ā sakhīyate .tvam ugraḥ pṛtanāsu sasahiḥ sahaḥ ojaḥ yajamānāya dhehi ..2..

दूराच्चकमानाय प्रतिपाणायाक्षये ।आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः ॥३॥
दूरात् चकमानाय प्रतिपाणाय अक्षये ।आ अस्मै अशृण्वन् आशाः कामेन अजनयन् स्वर् ॥३॥
dūrāt cakamānāya pratipāṇāya akṣaye .ā asmai aśṛṇvan āśāḥ kāmena ajanayan svar ..3..

कामेन मा काम आगन् हृदयाद्धृदयं परि ।यदमीषामदो मनस्तदैतूप मामिह ॥४॥
कामेन मा कामः आगन् हृदयात् हृदयम् परि ।यत् अमीषाम् अदः मनः तत् ऐतु उप माम् इह ॥४॥
kāmena mā kāmaḥ āgan hṛdayāt hṛdayam pari .yat amīṣām adaḥ manaḥ tat aitu upa mām iha ..4..

यत्काम कामयमाना इदं कृण्मसि ते हविः ।तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥५॥
यद्-काम कामयमानाः इदम् कृण्मसि ते हविः ।तत् नः सर्वम् समृध्यताम् अथ एतस्य हविषः वीहि स्वाहा ॥५॥
yad-kāma kāmayamānāḥ idam kṛṇmasi te haviḥ .tat naḥ sarvam samṛdhyatām atha etasya haviṣaḥ vīhi svāhā ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In