Atharva Veda

Mandala 52

Sukta 52


This overlay will guide you through the buttons:

संस्कृत्म
A English

कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत्।स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि ॥१॥
kāmastadagre samavartata manaso retaḥ prathamaṃ yadāsīt|sa kāma kāmena bṛhatā sayonī rāyaspoṣaṃ yajamānāya dhehi ||1||

Mandala : 19

Sukta : 52

Suktam :   1



त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते ।त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥२॥
tvaṃ kāma sahasāsi pratiṣṭhito vibhurvibhāvā sakha ā sakhīyate |tvamugraḥ pṛtanāsu sasahiḥ saha ojo yajamānāya dhehi ||2||

Mandala : 19

Sukta : 52

Suktam :   2



दूराच्चकमानाय प्रतिपाणायाक्षये ।आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः ॥३॥
dūrāccakamānāya pratipāṇāyākṣaye |āsmā aśṛṇvann āśāḥ kāmenājanayantsvaḥ ||3||

Mandala : 19

Sukta : 52

Suktam :   3



कामेन मा काम आगन् हृदयाद्धृदयं परि ।यदमीषामदो मनस्तदैतूप मामिह ॥४॥
kāmena mā kāma āgan hṛdayāddhṛdayaṃ pari |yadamīṣāmado manastadaitūpa māmiha ||4||

Mandala : 19

Sukta : 52

Suktam :   4



यत्काम कामयमाना इदं कृण्मसि ते हविः ।तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥५॥
yatkāma kāmayamānā idaṃ kṛṇmasi te haviḥ |tan naḥ sarvaṃ samṛdhyatāmathaitasya haviṣo vīhi svāhā ||5||

Mandala : 19

Sukta : 52

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In