| |
|

This overlay will guide you through the buttons:

कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत्।स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि ॥१॥
kāmastadagre samavartata manaso retaḥ prathamaṃ yadāsīt.sa kāma kāmena bṛhatā sayonī rāyaspoṣaṃ yajamānāya dhehi ..1..

त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते ।त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥२॥
tvaṃ kāma sahasāsi pratiṣṭhito vibhurvibhāvā sakha ā sakhīyate .tvamugraḥ pṛtanāsu sasahiḥ saha ojo yajamānāya dhehi ..2..

दूराच्चकमानाय प्रतिपाणायाक्षये ।आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः ॥३॥
dūrāccakamānāya pratipāṇāyākṣaye .āsmā aśṛṇvann āśāḥ kāmenājanayantsvaḥ ..3..

कामेन मा काम आगन् हृदयाद्धृदयं परि ।यदमीषामदो मनस्तदैतूप मामिह ॥४॥
kāmena mā kāma āgan hṛdayāddhṛdayaṃ pari .yadamīṣāmado manastadaitūpa māmiha ..4..

यत्काम कामयमाना इदं कृण्मसि ते हविः ।तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥५॥
yatkāma kāmayamānā idaṃ kṛṇmasi te haviḥ .tan naḥ sarvaṃ samṛdhyatāmathaitasya haviṣo vīhi svāhā ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In