| |
|

This overlay will guide you through the buttons:

कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥१॥
kālo aśvo vahati saptaraśmiḥ sahasrākṣo ajaro bhūriretāḥ .tamā rohanti kavayo vipaścitastasya cakrā bhuvanāni viśvā ..1..

सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः ।स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः ॥२॥
sapta cakrān vahati kāla eṣa saptāsya nābhīramṛtaṃ nvakṣaḥ .sa imā viśvā bhuvanānyañjatkālaḥ sa īyate prathamo nu devaḥ ..2..

पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्योमन् ॥३॥
pūrṇaḥ kumbho'dhi kāla āhitastaṃ vai paśyāmo bahudhā nu santam .sa imā viśvā bhuvanāni pratyaṅkālaṃ tamāhuḥ parame vyoman ..3..

स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत्।पिता सन्न् अभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः ॥४॥
sa eva saṃ bhuvanānyābharatsa eva saṃ bhuvanāni paryait.pitā sann abhavatputra eṣāṃ tasmādvai nānyatparamasti tejaḥ ..4..

कालोऽमूं दिवमजनयत्काल इमाः पृथिवीरुत ।काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥
kālo'mūṃ divamajanayatkāla imāḥ pṛthivīruta .kāle ha bhūtaṃ bhavyaṃ ceṣitaṃ ha vi tiṣṭhate ..5..

कालो भूतिमसृजत काले तपति सूर्यः ।काले ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥६॥
kālo bhūtimasṛjata kāle tapati sūryaḥ .kāle ha viśvā bhūtāni kāle cakṣurvi paśyati ..6..

काले मनः काले प्राणः काले नाम समाहितम् ।कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥७॥
kāle manaḥ kāle prāṇaḥ kāle nāma samāhitam .kālena sarvā nandantyāgatena prajā imāḥ ..7..

काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् ।कालो ह सर्वस्येश्वरो यः पितासीत्प्रजापतेः ॥८॥
kāle tapaḥ kāle jyeṣṭhaṃ kāle brahma samāhitam .kālo ha sarvasyeśvaro yaḥ pitāsītprajāpateḥ ..8..

तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् ।कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥
teneṣitaṃ tena jātaṃ tadu tasmin pratiṣṭhitam .kālo ha brahma bhūtvā bibharti parameṣṭhinam ..9..

कालः प्रजा असृजत कालो अग्रे प्रजापतिम् ।स्वयंभूः कश्यपः कालात्तपः कालादजायत ॥१०॥
kālaḥ prajā asṛjata kālo agre prajāpatim .svayaṃbhūḥ kaśyapaḥ kālāttapaḥ kālādajāyata ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In