Atharva Veda

Mandala 53

Sukta 53


This overlay will guide you through the buttons:

संस्कृत्म
A English

कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥१॥
kālo aśvo vahati saptaraśmiḥ sahasrākṣo ajaro bhūriretāḥ |tamā rohanti kavayo vipaścitastasya cakrā bhuvanāni viśvā ||1||

Mandala : 19

Sukta : 53

Suktam :   1



सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः ।स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः ॥२॥
sapta cakrān vahati kāla eṣa saptāsya nābhīramṛtaṃ nvakṣaḥ |sa imā viśvā bhuvanānyañjatkālaḥ sa īyate prathamo nu devaḥ ||2||

Mandala : 19

Sukta : 53

Suktam :   2



पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्योमन् ॥३॥
pūrṇaḥ kumbho'dhi kāla āhitastaṃ vai paśyāmo bahudhā nu santam |sa imā viśvā bhuvanāni pratyaṅkālaṃ tamāhuḥ parame vyoman ||3||

Mandala : 19

Sukta : 53

Suktam :   3



स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत्।पिता सन्न् अभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः ॥४॥
sa eva saṃ bhuvanānyābharatsa eva saṃ bhuvanāni paryait|pitā sann abhavatputra eṣāṃ tasmādvai nānyatparamasti tejaḥ ||4||

Mandala : 19

Sukta : 53

Suktam :   4



कालोऽमूं दिवमजनयत्काल इमाः पृथिवीरुत ।काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥
kālo'mūṃ divamajanayatkāla imāḥ pṛthivīruta |kāle ha bhūtaṃ bhavyaṃ ceṣitaṃ ha vi tiṣṭhate ||5||

Mandala : 19

Sukta : 53

Suktam :   5



कालो भूतिमसृजत काले तपति सूर्यः ।काले ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥६॥
kālo bhūtimasṛjata kāle tapati sūryaḥ |kāle ha viśvā bhūtāni kāle cakṣurvi paśyati ||6||

Mandala : 19

Sukta : 53

Suktam :   6



काले मनः काले प्राणः काले नाम समाहितम् ।कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥७॥
kāle manaḥ kāle prāṇaḥ kāle nāma samāhitam |kālena sarvā nandantyāgatena prajā imāḥ ||7||

Mandala : 19

Sukta : 53

Suktam :   7



काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् ।कालो ह सर्वस्येश्वरो यः पितासीत्प्रजापतेः ॥८॥
kāle tapaḥ kāle jyeṣṭhaṃ kāle brahma samāhitam |kālo ha sarvasyeśvaro yaḥ pitāsītprajāpateḥ ||8||

Mandala : 19

Sukta : 53

Suktam :   8



तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् ।कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥
teneṣitaṃ tena jātaṃ tadu tasmin pratiṣṭhitam |kālo ha brahma bhūtvā bibharti parameṣṭhinam ||9||

Mandala : 19

Sukta : 53

Suktam :   9



कालः प्रजा असृजत कालो अग्रे प्रजापतिम् ।स्वयंभूः कश्यपः कालात्तपः कालादजायत ॥१०॥
kālaḥ prajā asṛjata kālo agre prajāpatim |svayaṃbhūḥ kaśyapaḥ kālāttapaḥ kālādajāyata ||10||

Mandala : 19

Sukta : 53

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In