Atharva Veda

Mandala 54

Sukta 54


This overlay will guide you through the buttons:

संस्कृत्म
A English

कालादापः समभवन् कालाद्ब्रह्म तपो दिशः ।कालेनोदेति सूर्यः काले नि विशते पुनः ॥१॥
kālādāpaḥ samabhavan kālādbrahma tapo diśaḥ |kālenodeti sūryaḥ kāle ni viśate punaḥ ||1||

Mandala : 19

Sukta : 54

Suktam :   1



कालेन वातः पवते कालेन पृथिवी मही ।द्यौर्मही काल आहिता ॥२॥
kālena vātaḥ pavate kālena pṛthivī mahī |dyaurmahī kāla āhitā ||2||

Mandala : 19

Sukta : 54

Suktam :   2



कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा ।कालादृचः समभवन् यजुः कालादजायत ॥३॥
kālo ha bhūtaṃ bhavyaṃ ca putro ajanayatpurā |kālādṛcaḥ samabhavan yajuḥ kālādajāyata ||3||

Mandala : 19

Sukta : 54

Suktam :   3



कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् ।काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥
kālo yajñaṃ samairayaddevebhyo bhāgamakṣitam |kāle gandharvāpsarasaḥ kāle lokāḥ pratiṣṭhitāḥ ||4||

Mandala : 19

Sukta : 54

Suktam :   4



कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः ।इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः ।सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥५॥
kāle'yamaṅgirā devo'tharvā cādhi tiṣṭhataḥ |imaṃ ca lokaṃ paramaṃ ca lokaṃ puṇyāṃśca lokān vidhṛtīśca puṇyāḥ |sarvāṃllokān abhijitya brahmaṇā kālaḥ sa īyate paramo nu devaḥ ||5||

Mandala : 19

Sukta : 54

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In