| |
|

This overlay will guide you through the buttons:

कालादापः समभवन् कालाद्ब्रह्म तपो दिशः ।कालेनोदेति सूर्यः काले नि विशते पुनः ॥१॥
kālādāpaḥ samabhavan kālādbrahma tapo diśaḥ .kālenodeti sūryaḥ kāle ni viśate punaḥ ..1..

कालेन वातः पवते कालेन पृथिवी मही ।द्यौर्मही काल आहिता ॥२॥
kālena vātaḥ pavate kālena pṛthivī mahī .dyaurmahī kāla āhitā ..2..

कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा ।कालादृचः समभवन् यजुः कालादजायत ॥३॥
kālo ha bhūtaṃ bhavyaṃ ca putro ajanayatpurā .kālādṛcaḥ samabhavan yajuḥ kālādajāyata ..3..

कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् ।काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥
kālo yajñaṃ samairayaddevebhyo bhāgamakṣitam .kāle gandharvāpsarasaḥ kāle lokāḥ pratiṣṭhitāḥ ..4..

कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः ।इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः ।सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥५॥
kāle'yamaṅgirā devo'tharvā cādhi tiṣṭhataḥ .imaṃ ca lokaṃ paramaṃ ca lokaṃ puṇyāṃśca lokān vidhṛtīśca puṇyāḥ .sarvāṃllokān abhijitya brahmaṇā kālaḥ sa īyate paramo nu devaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In