| |
|

This overlay will guide you through the buttons:

रात्रिंरात्रिमप्रयातं भरन्तोऽश्वायेव तिष्ठते घासमस्मै ।रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥१॥
rātriṃrātrimaprayātaṃ bharanto'śvāyeva tiṣṭhate ghāsamasmai .rāyaspoṣeṇa samiṣā madanto mā te agne prativeśā riṣāma ..1..

या ते वसोर्वात इषुः सा त एषा तया नो मृड ।रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥२॥
yā te vasorvāta iṣuḥ sā ta eṣā tayā no mṛḍa .rāyaspoṣeṇa samiṣā madanto mā te agne prativeśā riṣāma ..2..

सायंसायं गृहपतिर्नो अग्निः प्रातःप्रातः सौमनसस्य दाता ।वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं पुषेम ॥३॥
sāyaṃsāyaṃ gṛhapatirno agniḥ prātaḥprātaḥ saumanasasya dātā .vasorvasorvasudāna edhi vayaṃ tvendhānāstanvaṃ puṣema ..3..

प्रातःप्रातर्गृहपतिर्नो अग्निः सायंसायं सौमनसस्य दाता ।वसोर्वसोर्वसुदान एधीन्धानास्त्वा शतंहिमा ऋधेम ॥४॥
prātaḥprātargṛhapatirno agniḥ sāyaṃsāyaṃ saumanasasya dātā .vasorvasorvasudāna edhīndhānāstvā śataṃhimā ṛdhema ..4..

अपश्चा दग्धान्नस्य भूयासम् ।अन्नादायान्नपतये रुद्राय नमो अग्नये ।सभ्यः सभां मे पाहि ये च सभ्याः सभासदः ॥५॥
apaścā dagdhānnasya bhūyāsam .annādāyānnapataye rudrāya namo agnaye .sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ ..5..

त्वामिन्द्रा पुरुहूत विश्वमायुर्व्यश्नवन् ।अहरहर्बलिमित्ते हरन्तोऽश्वायेव तिष्ठते घासमग्ने ॥६॥
tvāmindrā puruhūta viśvamāyurvyaśnavan .aharaharbalimitte haranto'śvāyeva tiṣṭhate ghāsamagne ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In