| |
|

This overlay will guide you through the buttons:

यमस्य लोकादध्या बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः ।एकाकिना सरथं यासि विद्वान्त्स्वप्नं मिमानो असुरस्य योनौ ॥१॥
yamasya lokādadhyā babhūvitha pramadā martyān pra yunakṣi dhīraḥ .ekākinā sarathaṃ yāsi vidvāntsvapnaṃ mimāno asurasya yonau ..1..

बन्धस्त्वाग्रे विश्वचया अपश्यत्पुरा रात्र्या जनितोरेके अह्नि ।ततः स्वप्नेदमध्या बभूविथ भिषग्भ्यो रूपमपगूहमानः ॥२॥
bandhastvāgre viśvacayā apaśyatpurā rātryā janitoreke ahni .tataḥ svapnedamadhyā babhūvitha bhiṣagbhyo rūpamapagūhamānaḥ ..2..

बृहद्गावासुरेभ्योऽधि देवान् उपावर्तत महिमानमिच्छन् ।तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्वरानशानाः ॥३॥
bṛhadgāvāsurebhyo'dhi devān upāvartata mahimānamicchan .tasmai svapnāya dadhurādhipatyaṃ trayastriṃśāsaḥ svarānaśānāḥ ..3..

नैतां विदुः पितरो नोत देवा येषां जल्पिश्चरत्यन्तरेदम् ।त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥४॥
naitāṃ viduḥ pitaro nota devā yeṣāṃ jalpiścaratyantaredam .trite svapnamadadhurāptye nara ādityāso varuṇenānuśiṣṭāḥ ..4..

यस्य क्रूरमभजन्त दुष्कृतोऽस्वप्नेन सुकृतः पुण्यमायुः ।स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोऽधि जज्ञिषे ॥५॥
yasya krūramabhajanta duṣkṛto'svapnena sukṛtaḥ puṇyamāyuḥ .svarmadasi parameṇa bandhunā tapyamānasya manaso'dhi jajñiṣe ..5..

विद्म ते सर्वाः परिजाः पुरस्ताद्विद्म स्वप्न यो अधिपा इहा ते ।यशश्विनो नो यशसेह पाह्याराद्द्विषेभिरप याहि दूरम् ॥६॥
vidma te sarvāḥ parijāḥ purastādvidma svapna yo adhipā ihā te .yaśaśvino no yaśaseha pāhyārāddviṣebhirapa yāhi dūram ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In