| |
|

This overlay will guide you through the buttons:

यथा कलां यथा शफं यथा र्णं सन्नयन्ति ।एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥१॥
yathā kalāṃ yathā śaphaṃ yathā rṇaṃ sannayanti .evā duṣvapnyaṃ sarvamapriye saṃ nayāmasi ..1..

सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः ।समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम ॥२॥
saṃ rājāno aguḥ samṛṇāmyaguḥ saṃ kuṣṭhā aguḥ saṃ kalā aguḥ .samasmāsu yadduṣvapnyaṃ nirdviṣate duṣvapnyaṃ suvāma ..2..

देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न ।स मम यः पापस्तद्द्विषते प्र हिण्मः ।मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥३॥
devānāṃ patnīnāṃ garbha yamasya kara yo bhadraḥ svapna .sa mama yaḥ pāpastaddviṣate pra hiṇmaḥ .mā tṛṣṭānāmasi kṛṣṇaśakunermukham ..3..

तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् ।अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ॥४॥
taṃ tvā svapna tathā saṃ vidma sa tvaṃ svapnāśva iva kāyamaśva iva nīnāham .anāsmākaṃ devapīyuṃ piyāruṃ vapa yadasmāsu duṣvapnyaṃ yadgoṣu yacca no gṛhe ..4..

अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् ।नवारत्नीन् अपमया अस्माकं ततः परि ।दुष्वप्न्यं सर्वं द्विषते निर्दयामसि ॥५॥
anāsmākastaddevapīyuḥ piyārurniṣkamiva prati muñcatām .navāratnīn apamayā asmākaṃ tataḥ pari .duṣvapnyaṃ sarvaṃ dviṣate nirdayāmasi ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In