Atharva Veda

Mandala 57

Sukta 57


This overlay will guide you through the buttons:

संस्कृत्म
A English

यथा कलां यथा शफं यथा र्णं सन्नयन्ति ।एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥१॥
yathā kalāṃ yathā śaphaṃ yathā rṇaṃ sannayanti |evā duṣvapnyaṃ sarvamapriye saṃ nayāmasi ||1||

Mandala : 19

Sukta : 57

Suktam :   1



सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः ।समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम ॥२॥
saṃ rājāno aguḥ samṛṇāmyaguḥ saṃ kuṣṭhā aguḥ saṃ kalā aguḥ |samasmāsu yadduṣvapnyaṃ nirdviṣate duṣvapnyaṃ suvāma ||2||

Mandala : 19

Sukta : 57

Suktam :   2



देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न ।स मम यः पापस्तद्द्विषते प्र हिण्मः ।मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥३॥
devānāṃ patnīnāṃ garbha yamasya kara yo bhadraḥ svapna |sa mama yaḥ pāpastaddviṣate pra hiṇmaḥ |mā tṛṣṭānāmasi kṛṣṇaśakunermukham ||3||

Mandala : 19

Sukta : 57

Suktam :   3



तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् ।अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ॥४॥
taṃ tvā svapna tathā saṃ vidma sa tvaṃ svapnāśva iva kāyamaśva iva nīnāham |anāsmākaṃ devapīyuṃ piyāruṃ vapa yadasmāsu duṣvapnyaṃ yadgoṣu yacca no gṛhe ||4||

Mandala : 19

Sukta : 57

Suktam :   4



अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् ।नवारत्नीन् अपमया अस्माकं ततः परि ।दुष्वप्न्यं सर्वं द्विषते निर्दयामसि ॥५॥
anāsmākastaddevapīyuḥ piyārurniṣkamiva prati muñcatām |navāratnīn apamayā asmākaṃ tataḥ pari |duṣvapnyaṃ sarvaṃ dviṣate nirdayāmasi ||5||

Mandala : 19

Sukta : 57

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In