| |
|

This overlay will guide you through the buttons:

घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती ।श्रोत्रं चक्षुः प्राणोऽछिन्नो नो अस्त्वछिन्ना वयमायुषो वर्चसः ॥१॥
ghṛtasya jūtiḥ samanā sadevā saṃvatsaraṃ haviṣā vardhayantī .śrotraṃ cakṣuḥ prāṇo'chinno no astvachinnā vayamāyuṣo varcasaḥ ..1..

उपास्मान् प्राणो ह्वयतामुप प्राणं हवामहे ।वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधत्ता ॥२॥
upāsmān prāṇo hvayatāmupa prāṇaṃ havāmahe .varco jagrāha pṛthivyantarikṣaṃ varcaḥ somo bṛhaspatirvidhattā ..2..

वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम ।यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम ॥३॥
varcaso dyāvāpṛthivī saṃgrahaṇī babhūvathurvarco gṛhītvā pṛthivīmanu saṃ carema .yaśasaṃ gāvo gopatimupa tiṣṭhantyāyatīryaśo gṛhītvā pṛthivīmanu saṃ carema ..3..

व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि ।पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहत तम् ॥४॥
vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varmā sīvyadhvaṃ bahulā pṛthūni .puraḥ kṛṇudhvamāyasīradhṛṣṭā mā vaḥ susroccamaso dṛṃhata tam ..4..

यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥
yajñasya cakṣuḥ prabhṛtirmukhaṃ ca vācā śrotreṇa manasā juhomi .imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ ..5..

ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् ।इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तविषा मादयन्ताम् ॥६॥
ye devānāmṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam .imaṃ yajñaṃ saha patnībhiretya yāvanto devāstaviṣā mādayantām ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In