| |
|

This overlay will guide you through the buttons:

त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।त्वं यज्ञेष्वीड्यः ॥१॥
त्वम् अग्ने व्रत-पाः असि देवः आ मर्त्य-इष्वा ।त्वम् यज्ञेषु ईड्यः ॥१॥
tvam agne vrata-pāḥ asi devaḥ ā martya-iṣvā .tvam yajñeṣu īḍyaḥ ..1..

यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।अग्निष्टद्विश्वादा पृणातु विद्वान्त्सोमस्य यो ब्राह्मणामाविवेश ॥२॥
यत् वः वयम् प्रमिनाम व्रतानि विदुषाम् देवाः अ विदुष्टरासः ।अग्निः तत् विश्वादा पृणातु विद्वान् सोमस्य यः ब्राह्मणाम् आविवेश ॥२॥
yat vaḥ vayam pramināma vratāni viduṣām devāḥ a viduṣṭarāsaḥ .agniḥ tat viśvādā pṛṇātu vidvān somasya yaḥ brāhmaṇām āviveśa ..2..

आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् ।अग्निर्विद्वान्त्स यजात्स इद्धोता सोऽध्वरान्त्स ऋतून् कल्पयाति ॥३॥
आ देवानाम् अपि पन्थाम् अगन्म यत् शक्नवाम तत् अनुप्रवोढुम् ।अग्निः विद्वान् स यजात् सः इद् होता सः अध्वरान् सः ऋतून् कल्पयाति ॥३॥
ā devānām api panthām aganma yat śaknavāma tat anupravoḍhum .agniḥ vidvān sa yajāt saḥ id hotā saḥ adhvarān saḥ ṛtūn kalpayāti ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In