| |
|

This overlay will guide you through the buttons:

त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।त्वं यज्ञेष्वीड्यः ॥१॥
tvamagne vratapā asi deva ā martyeṣvā .tvaṃ yajñeṣvīḍyaḥ ..1..

यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।अग्निष्टद्विश्वादा पृणातु विद्वान्त्सोमस्य यो ब्राह्मणामाविवेश ॥२॥
yadvo vayaṃ pramināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ .agniṣṭadviśvādā pṛṇātu vidvāntsomasya yo brāhmaṇāmāviveśa ..2..

आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् ।अग्निर्विद्वान्त्स यजात्स इद्धोता सोऽध्वरान्त्स ऋतून् कल्पयाति ॥३॥
ā devānāmapi panthāmaganma yacchaknavāma tadanupravoḍhum .agnirvidvāntsa yajātsa iddhotā so'dhvarāntsa ṛtūn kalpayāti ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In