Atharva Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्।स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥
sahasrabāhuḥ puruṣaḥ sahasrākṣaḥ sahasrapāt|sa bhūmiṃ viśvato vṛtvātyatiṣṭhaddaśāṅgulam ||1||

Mandala : 19

Sukta : 6

Suktam :   1



त्रिभिः पद्भिर्द्यामरोहत्पादस्येहाभवत्पुनः ।तथा व्यक्रामद्विष्वङशनानशने अनु ॥२॥
tribhiḥ padbhirdyāmarohatpādasyehābhavatpunaḥ |tathā vyakrāmadviṣvaṅaśanānaśane anu ||2||

Mandala : 19

Sukta : 6

Suktam :   2



तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः ।पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
tāvanto asya mahimānastato jyāyāṃśca pūruṣaḥ |pādo'sya viśvā bhūtāni tripādasyāmṛtaṃ divi ||3||

Mandala : 19

Sukta : 6

Suktam :   3



पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।उतामृतत्वस्येश्वरो यदन्येनाभवत्सह ॥४॥
puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhāvyam |utāmṛtatvasyeśvaro yadanyenābhavatsaha ||4||

Mandala : 19

Sukta : 6

Suktam :   4



यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।मुखं किमस्य किं बाहू किमूरू पादा उच्यते ॥५॥
yatpuruṣaṃ vyadadhuḥ katidhā vyakalpayan |mukhaṃ kimasya kiṃ bāhū kimūrū pādā ucyate ||5||

Mandala : 19

Sukta : 6

Suktam :   5



ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत्।मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥६॥
brāhmaṇo'sya mukhamāsīdbāhū rājanyo'bhavat|madhyaṃ tadasya yadvaiśyaḥ padbhyāṃ śūdro ajāyata ||6||

Mandala : 19

Sukta : 6

Suktam :   6



चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥७॥
candramā manaso jātaścakṣoḥ sūryo ajāyata |mukhādindraścāgniśca prāṇādvāyurajāyata ||7||

Mandala : 19

Sukta : 6

Suktam :   7



नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकामकल्पयन् ॥८॥
nābhyā āsīdantarikṣaṃ śīrṣṇo dyauḥ samavartata |padbhyāṃ bhūmirdiśaḥ śrotrāttathā lokāmakalpayan ||8||

Mandala : 19

Sukta : 6

Suktam :   8



विराडग्रे समभवद्विराजो अधि पूरुषः ।स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥९॥
virāḍagre samabhavadvirājo adhi pūruṣaḥ |sa jāto atyaricyata paścādbhūmimatho puraḥ ||9||

Mandala : 19

Sukta : 6

Suktam :   9



यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥१०॥
yatpuruṣeṇa haviṣā devā yajñamatanvata |vasanto asyāsīdājyaṃ grīṣma idhmaḥ śaraddhaviḥ ||10||

Mandala : 19

Sukta : 6

Suktam :   10



तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः ।तेन देवा अयजन्त साध्या वसवश्च ये ॥११॥
taṃ yajñaṃ prāvṛṣā praukṣan puruṣaṃ jātamagraśaḥ |tena devā ayajanta sādhyā vasavaśca ye ||11||

Mandala : 19

Sukta : 6

Suktam :   11



तस्मादश्वा अजायन्त ये च के चोभयादतः ।गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१२॥
tasmādaśvā ajāyanta ye ca ke cobhayādataḥ |gāvo ha jajñire tasmāttasmājjātā ajāvayaḥ ||12||

Mandala : 19

Sukta : 6

Suktam :   12



तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।छन्दो ह जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥१३॥
tasmādyajñātsarvahuta ṛcaḥ sāmāni jajñire |chando ha jajñire tasmādyajustasmādajāyata ||13||

Mandala : 19

Sukta : 6

Suktam :   13



तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् ।पशूंस्तांश्चक्रे वायव्यान् आरण्या ग्राम्याश्च ये ॥१४॥
tasmādyajñātsarvahutaḥ saṃbhṛtaṃ pṛṣadājyam |paśūṃstāṃścakre vāyavyān āraṇyā grāmyāśca ye ||14||

Mandala : 19

Sukta : 6

Suktam :   14



सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१५॥
saptāsyāsan paridhayastriḥ sapta samidhaḥ kṛtāḥ |devā yadyajñaṃ tanvānā abadhnan puruṣaṃ paśum ||15||

Mandala : 19

Sukta : 6

Suktam :   15



मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततीः ।राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥१६॥
mūrdhno devasya bṛhato aṃśavaḥ sapta saptatīḥ |rājñaḥ somasyājāyanta jātasya puruṣādadhi ||16||

Mandala : 19

Sukta : 6

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In