| |
|

This overlay will guide you through the buttons:

वाङ्म आसन् नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः ।अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम् ॥१॥
वाच् मे आसन् नसोः प्राणः चक्षुः अक्ष्णोः श्रोत्रम् कर्णयोः ।अ पलिताः केशाः अ शोणाः दन्ताः बहु बाह्वोः बलम् ॥१॥
vāc me āsan nasoḥ prāṇaḥ cakṣuḥ akṣṇoḥ śrotram karṇayoḥ .a palitāḥ keśāḥ a śoṇāḥ dantāḥ bahu bāhvoḥ balam ..1..

ऊर्वोरोजो जङ्घयोर्जवः पादयोः ।प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥२॥
ऊर्वोः ओजः जङ्घयोः जवः पादयोः ।प्रतिष्ठाः अरिष्टानि मे सर्व-आत्मा अ निभृष्टः ॥२॥
ūrvoḥ ojaḥ jaṅghayoḥ javaḥ pādayoḥ .pratiṣṭhāḥ ariṣṭāni me sarva-ātmā a nibhṛṣṭaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In