Atharva Veda

Mandala 64

Sukta 64


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने समिधमाहार्षं बृहते जातवेदसे ।स मे श्रद्धां च मेधां च जातवेदाः प्र यच्छतु ॥१॥
agne samidhamāhārṣaṃ bṛhate jātavedase |sa me śraddhāṃ ca medhāṃ ca jātavedāḥ pra yacchatu ||1||

Mandala : 19

Sukta : 64

Suktam :   1



इध्मेन त्वा जातवेदः समिधा वर्धयामसि ।तथा त्वमस्मान् वर्धय प्रजया च धनेन च ॥२॥
idhmena tvā jātavedaḥ samidhā vardhayāmasi |tathā tvamasmān vardhaya prajayā ca dhanena ca ||2||

Mandala : 19

Sukta : 64

Suktam :   2



यदग्ने यानि कानि चिदा ते दारूणि दध्मसि ।सर्वं तदस्तु मे शिवं तज्जुषस्व यविष्ठ्य ॥३॥
yadagne yāni kāni cidā te dārūṇi dadhmasi |sarvaṃ tadastu me śivaṃ tajjuṣasva yaviṣṭhya ||3||

Mandala : 19

Sukta : 64

Suktam :   3



एतास्ते अग्ने समिधस्त्वमिद्धः समिद्भव ।आयुरस्मासु धेह्यमृतत्वमाचार्याय ॥४॥
etāste agne samidhastvamiddhaḥ samidbhava |āyurasmāsu dhehyamṛtatvamācāryāya ||4||

Mandala : 19

Sukta : 64

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In