| |
|

This overlay will guide you through the buttons:

अग्ने समिधमाहार्षं बृहते जातवेदसे ।स मे श्रद्धां च मेधां च जातवेदाः प्र यच्छतु ॥१॥
agne samidhamāhārṣaṃ bṛhate jātavedase .sa me śraddhāṃ ca medhāṃ ca jātavedāḥ pra yacchatu ..1..

इध्मेन त्वा जातवेदः समिधा वर्धयामसि ।तथा त्वमस्मान् वर्धय प्रजया च धनेन च ॥२॥
idhmena tvā jātavedaḥ samidhā vardhayāmasi .tathā tvamasmān vardhaya prajayā ca dhanena ca ..2..

यदग्ने यानि कानि चिदा ते दारूणि दध्मसि ।सर्वं तदस्तु मे शिवं तज्जुषस्व यविष्ठ्य ॥३॥
yadagne yāni kāni cidā te dārūṇi dadhmasi .sarvaṃ tadastu me śivaṃ tajjuṣasva yaviṣṭhya ..3..

एतास्ते अग्ने समिधस्त्वमिद्धः समिद्भव ।आयुरस्मासु धेह्यमृतत्वमाचार्याय ॥४॥
etāste agne samidhastvamiddhaḥ samidbhava .āyurasmāsu dhehyamṛtatvamācāryāya ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In