| |
|

This overlay will guide you through the buttons:

अयोजाला असुरा मायिनोऽयस्मयैः पाशैरङ्किनो ये चरन्ति ।तांस्ते रन्धयामि हरसा जातवेदः सहस्रऋष्टिः सपत्नान् प्रमृणन् पाहि वज्रः ॥१॥
अयः-जालाः असुराः मायिनः अयस्मयैः पाशैः अङ्किनः ये चरन्ति ।तान् ते रन्धयामि हरसा जातवेदः सहस्र-ऋष्टिः सपत्नान् प्रमृणन् पाहि वज्रः ॥१॥
ayaḥ-jālāḥ asurāḥ māyinaḥ ayasmayaiḥ pāśaiḥ aṅkinaḥ ye caranti .tān te randhayāmi harasā jātavedaḥ sahasra-ṛṣṭiḥ sapatnān pramṛṇan pāhi vajraḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In