| |
|

This overlay will guide you through the buttons:

चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि ।तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम् ॥१॥
citrāṇi sākaṃ divi rocanāni sarīsṛpāṇi bhuvane javāni .turmiśaṃ sumatimicchamāno ahāni gīrbhiḥ saparyāmi nākam ..1..

सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा ।पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे ॥२॥
suhavamagne kṛttikā rohiṇī cāstu bhadraṃ mṛgaśiraḥ śamārdrā .punarvasū sūnṛtā cāru puṣyo bhānurāśleṣā ayanaṃ maghā me ..2..

पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु ।राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम् ॥३॥
puṇyaṃ pūrvā phalgunyau cātra hastaścitrā śivā svāti sukho me astu .rādhe viśākhe suhavānurādhā jyeṣṭhā sunakṣatramariṣṭa mūlam ..3..

अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देव्युत्तरा आ वहन्तु ।अभिजिन् मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥४॥
annaṃ pūrvā rāsatāṃ me aṣāḍhā ūrjaṃ devyuttarā ā vahantu .abhijin me rāsatāṃ puṇyameva śravaṇaḥ śraviṣṭhāḥ kurvatāṃ supuṣṭim ..4..

आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म ।आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥५॥
ā me mahacchatabhiṣagvarīya ā me dvayā proṣṭhapadā suśarma .ā revatī cāśvayujau bhagaṃ ma ā me rayiṃ bharaṇya ā vahantu ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In