| |
|

This overlay will guide you through the buttons:

स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् ।आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम् ।मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥१॥
स्तुता मया वर-दा वेद-माता प्र चोदयन्ताम् पावमानी द्विजानाम् ।आयुः प्राणम् प्रजाम् पशुम् कीर्तिम् द्रविणम् ब्रह्मवर्चसम् ।मह्यम् दत्त्वा व्रजत ब्रह्म-लोकम् ॥१॥
stutā mayā vara-dā veda-mātā pra codayantām pāvamānī dvijānām .āyuḥ prāṇam prajām paśum kīrtim draviṇam brahmavarcasam .mahyam dattvā vrajata brahma-lokam ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In