Atharva Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु ।प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥१॥
yāni nakṣatrāṇi divyantarikṣe apsu bhūmau yāni nageṣu dikṣu |prakalpayaṃścandramā yānyeti sarvāṇi mamaitāni śivāni santu ||1||

Mandala : 19

Sukta : 8

Suktam :   1



अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे ।योगं प्र पद्ये क्षेमं च क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु ॥२॥
aṣṭāviṃśāni śivāni śagmāni saha yogaṃ bhajantu me |yogaṃ pra padye kṣemaṃ ca kṣemaṃ pra padye yogaṃ ca namo'horātrābhyāmastu ||2||

Mandala : 19

Sukta : 8

Suktam :   2



स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु ।सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥३॥
svastitaṃ me suprātaḥ susāyaṃ sudivaṃ sumṛgaṃ suśakunaṃ me astu |suhavamagne svastyamartyaṃ gatvā punarāyābhinandan ||3||

Mandala : 19

Sukta : 8

Suktam :   3



अनुहवं परिहवं परिवादं परिक्षवम् ।सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥४॥
anuhavaṃ parihavaṃ parivādaṃ parikṣavam |sarvairme riktakumbhān parā tāntsavitaḥ suva ||4||

Mandala : 19

Sukta : 8

Suktam :   4



अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् ।शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम् ॥५॥
apapāpaṃ parikṣavaṃ puṇyaṃ bhakṣīmahi kṣavam |śivā te pāpa nāsikāṃ puṇyagaścābhi mehatām ||5||

Mandala : 19

Sukta : 8

Suktam :   5



इमा या ब्रह्मणस्पते विषुचीर्वात ईरते ।सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥६॥
imā yā brahmaṇaspate viṣucīrvāta īrate |sadhrīcīrindra tāḥ kṛtvā mahyaṃ śivatamāskṛdhi ||6||

Mandala : 19

Sukta : 8

Suktam :   6



स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरत्राभ्यामस्तु ॥७॥
svasti no astvabhayaṃ no astu namo'horatrābhyāmastu ||7||

Mandala : 19

Sukta : 8

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In