| |
|

This overlay will guide you through the buttons:

यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु ।प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥१॥
yāni nakṣatrāṇi divyantarikṣe apsu bhūmau yāni nageṣu dikṣu .prakalpayaṃścandramā yānyeti sarvāṇi mamaitāni śivāni santu ..1..

अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे ।योगं प्र पद्ये क्षेमं च क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु ॥२॥
aṣṭāviṃśāni śivāni śagmāni saha yogaṃ bhajantu me .yogaṃ pra padye kṣemaṃ ca kṣemaṃ pra padye yogaṃ ca namo'horātrābhyāmastu ..2..

स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु ।सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥३॥
svastitaṃ me suprātaḥ susāyaṃ sudivaṃ sumṛgaṃ suśakunaṃ me astu .suhavamagne svastyamartyaṃ gatvā punarāyābhinandan ..3..

अनुहवं परिहवं परिवादं परिक्षवम् ।सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥४॥
anuhavaṃ parihavaṃ parivādaṃ parikṣavam .sarvairme riktakumbhān parā tāntsavitaḥ suva ..4..

अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् ।शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम् ॥५॥
apapāpaṃ parikṣavaṃ puṇyaṃ bhakṣīmahi kṣavam .śivā te pāpa nāsikāṃ puṇyagaścābhi mehatām ..5..

इमा या ब्रह्मणस्पते विषुचीर्वात ईरते ।सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥६॥
imā yā brahmaṇaspate viṣucīrvāta īrate .sadhrīcīrindra tāḥ kṛtvā mahyaṃ śivatamāskṛdhi ..6..

स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरत्राभ्यामस्तु ॥७॥
svasti no astvabhayaṃ no astu namo'horatrābhyāmastu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In