Atharva Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् ।शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥
śāntā dyauḥ śāntā pṛthivī śāntamidamurvantarikṣam |śāntā udanvatīrāpaḥ śāntā naḥ santvoṣadhīḥ ||1||

Mandala : 19

Sukta : 9

Suktam :   1



शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् ।शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥
śāntāni pūrvarūpāṇi śāntaṃ no astu kṛtākṛtam |śāntaṃ bhūtaṃ ca bhavyaṃ ca sarvameva śamastu naḥ ||2||

Mandala : 19

Sukta : 9

Suktam :   2



इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता ।ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥३॥
iyaṃ yā parameṣṭhinī vāgdevī brahmasaṃśitā |yayaiva sasṛje ghoraṃ tayaiva śāntirastu naḥ ||3||

Mandala : 19

Sukta : 9

Suktam :   3



इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् ।येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥४॥
idaṃ yatparameṣṭhinaṃ mano vāṃ brahmasaṃśitam |yenaiva sasṛje ghoraṃ tenaiva śāntirastu naḥ ||4||

Mandala : 19

Sukta : 9

Suktam :   4



इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि ।यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥५॥
imāni yāni pañcendriyāni manaḥṣaṣṭhāni me hṛdi brahmaṇā saṃśitāni |yaireva sasṛje ghoraṃ taireva śāntirastu naḥ ||5||

Mandala : 19

Sukta : 9

Suktam :   5



शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः ।शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥६॥
śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ viṣṇuḥ śaṃ prajāpatiḥ |śaṃ na indro bṛhaspatiḥ śaṃ no bhavatvaryamā ||6||

Mandala : 19

Sukta : 9

Suktam :   6



शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः ।उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥
śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ vivasvāṃ chamantakaḥ |utpātāḥ pārthivāntarikṣāḥ śaṃ no divicarā grahāḥ ||7||

Mandala : 19

Sukta : 9

Suktam :   7



शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्।शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥८॥
śaṃ no bhūmirvepyamānā śamulkā nirhataṃ ca yat|śaṃ gāvo lohitakṣīrāḥ śaṃ bhūmirava tīryatīḥ ||8||

Mandala : 19

Sukta : 9

Suktam :   8



नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः ।शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥९॥
nakṣatramulkābhihataṃ śamastu naḥ śaṃ no'bhicārāḥ śamu santu kṛtyāḥ |śaṃ no nikhātā valgāḥ śamulkā deśopasargāḥ śamu no bhavantu ||9||

Mandala : 19

Sukta : 9

Suktam :   9



शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा ।शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥
śaṃ no grahāścāndramasāḥ śamādityaśca rāhuṇā |śaṃ no mṛtyurdhūmaketuḥ śaṃ rudrāstigmatejasaḥ ||10||

Mandala : 19

Sukta : 9

Suktam :   10



शं रुद्राः शं वसवः शमादित्याः शमग्नयः ।शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥
śaṃ rudrāḥ śaṃ vasavaḥ śamādityāḥ śamagnayaḥ |śaṃ no maharṣayo devāḥ śaṃ devāḥ śaṃ bṛhaspatiḥ ||11||

Mandala : 19

Sukta : 9

Suktam :   11



ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः ।तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु ।विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु ॥१२॥
brahma prajāpatirdhātā lokā vedāḥ saptaṛṣayo'gnayaḥ |tairme kṛtaṃ svastyayanamindro me śarma yacchatu brahmā me śarma yacchatu |viśve me devāḥ śarma yacchantu sarve me devāḥ śarma yacchantu ||12||

Mandala : 19

Sukta : 9

Suktam :   12



यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः ।सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥१३॥
yāni kāni cicchāntāni loke saptaṛṣayo viduḥ |sarvāṇi śaṃ bhavantu me śaṃ me astvabhayaṃ me astu ||13||

Mandala : 19

Sukta : 9

Suktam :   13



पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥१४॥
pṛthivī śāntirantarikṣaṃ śāntirdyauḥ śāntirāpaḥ śāntiroṣadhayaḥ śāntirvanaspatayaḥ śāntirviśve me devāḥ śāntiḥ sarve me devāḥ śāntiḥ śāntiḥ śāntiḥ śāntibhiḥ |yadiha ghoraṃ yadiha krūraṃ yadiha pāpaṃ tacchāntaṃ tacchivaṃ sarvameva śamastu naḥ ||14||

Mandala : 19

Sukta : 9

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In