| |
|

This overlay will guide you through the buttons:

वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् ।इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥१॥
venastatpaśyatparamaṃ guhā yadyatra viśvaṃ bhavatyekarūpam .idaṃ pṛśniraduhajjāyamānāḥ svarvido abhyanūṣata vrāḥ ..1..

प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्।त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्॥२॥
pra tadvocedamṛtasya vidvān gandharvo dhāma paramaṃ guhā yat.trīṇi padāni nihitā guhāsya yastāni veda sa pituṣpitāsat..2..

स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा ।यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥३॥
sa naḥ pitā janitā sa uta bandhurdhāmāni veda bhuvanāni viśvā .yo devānāṃ nāmadha eka eva taṃ saṃpraśnaṃ bhuvanā yanti sarvā ..3..

परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य ।वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः ॥४॥
pari dyāvāpṛthivī sadya āyamupātiṣṭhe prathamajāmṛtasya .vācamiva vaktari bhuvaneṣṭhā dhāsyureṣa nanveṣo agniḥ ..4..

परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम् ।यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥५॥
pari viśvā bhuvanānyāyamṛtasya tantuṃ vitataṃ dṛśe kam .yatra devā amṛtamānaśānāḥ samāne yonāvadhyairayanta ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In